सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहकं च : उदयस्य पृष्ठतः बहुविधाः चालकाः सम्भाव्यमूल्यानि च

विमानयानं मालवाहनं च : तस्य उदयस्य पृष्ठतः बहुविधाः चालकाः सम्भाव्यमूल्यानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमार्गेण मालवाहनस्य लाभाः स्पष्टाः सन्ति । अस्य वेगः एतावत् द्रुतः यत् अत्यन्तं कठोरसमयस्य आवश्यकतां विद्यमानानाम् अनेकानाम् मालवाहनपरिवहनानाम् आवश्यकतानां पूर्तिं कर्तुं शक्नोति । यथा ताजाः फलानि, पुष्पाणि, उच्चमूल्यकविद्युत्पदार्थाः च । एते मालाः प्रायः नाशवन्तः, समयसंवेदनशीलाः अथवा उच्चमूल्याः भवन्ति ।

वैश्विकव्यापारदृष्ट्या विमानपरिवहनमालस्य अपि महत्त्वपूर्णा भूमिका अस्ति । वैश्विक औद्योगिकशृङ्खलायाः निरन्तरं परिष्कारेन श्रमविभागस्य वर्धमानविशेषीकरणेन च विभिन्नदेशानां क्षेत्राणां च मध्ये व्यापारविनिमयः अधिकः जातः विमानपरिवहनमालवाहनस्य कार्यक्षमता विभिन्नक्षेत्राणां मध्ये मालस्य द्रुतविनिमयं सक्षमं करोति, तस्मात् संसाधनानाम् इष्टतमविनियोगं उद्योगानां समन्वितविकासं च प्रवर्धयति

तदतिरिक्तं प्रौद्योगिक्याः उन्नतिः विमानयानमालस्य नूतनावकाशान् अपि आनयत् । उन्नतविमाननिर्माणप्रौद्योगिक्याः कारणात् मालवाहकविमानानाम् वाहनक्षमतायां निरन्तरं सुधारः अभवत्, तस्य ईंधनदक्षता अपि महती उन्नतिः अभवत् रसदप्रबन्धनव्यवस्थायाः बुद्धिः मालस्य परिवहनमार्गान्, गोदामव्यवस्थां च अधिकं अनुकूलयति, येन सम्पूर्णपरिवहनप्रक्रियायाः कार्यक्षमतायाः सटीकतायां च सुधारः भवति

परन्तु वायुमार्गेण मालवाहनं तस्य आव्हानानि विना नास्ति । अधिकव्ययः अस्य मुख्यासु आव्हानासु अन्यतमः अभवत् । अन्येभ्यः परिवहनविधिभ्यः, यथा समुद्र-रेलयान-यान-यान-यान-यान-यान-यान-यान-यान-यान-यान-प्रवाहः अधिक-महत्त्वपूर्णः भवति । एतेन मालस्य अतिरिक्तमूल्ये, समयसापेक्षतायाः च विषये अधिकानि आवश्यकतानि अग्रे स्थापितानि भवन्ति । केवलं ये मालाः उच्चयानव्ययस्य सामर्थ्यं कर्तुं शक्नुवन्ति, कालसंवेदनशीलाः च सन्ति, ते एव विमानयानस्य कृते अधिकं उपयुक्ताः सन्ति ।

तत्सह विमानयानमालवाहनमपि केनचित् बाह्यकारकैः प्रभावितं भवति । यथा अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनेन मार्गानाम् समायोजनं वा बन्दीकरणमपि वा भवितुम् अर्हति, अतः मालस्य सामान्ययानव्यवस्था प्रभाविता भवति । हिमवृष्टिः, आन्ध्रप्रदेशस्य च आकस्मिकाः प्राकृतिकाः आपदाः अपि विमानविलम्बं वा रद्दीकरणं वा जनयितुं शक्नुवन्ति, येन परिवहनयोजनासु अनिश्चितता भवति

अनेकानाम् आव्हानानां अभावेऽपि विमानयानमालस्य भविष्यं सम्भावनापूर्णं वर्तते । यथा यथा वैश्विक-अर्थव्यवस्थायाः पुनरुत्थानम्, व्यापारः च निरन्तरं वर्धते तथा तथा द्रुत-दक्ष-मालवाहन-परिवहनस्य माङ्गल्यं निरन्तरं वर्धते |. तत्सह प्रौद्योगिक्याः निरन्तरं नवीनीकरणं, क्रमेण व्ययस्य न्यूनीकरणं च विमानयानस्य मालवाहनस्य च विकासाय व्यापकं स्थानं प्रदास्यति।

भविष्ये विकासे विमानयानस्य मालवाहककम्पनीनां च प्रतिस्पर्धायां सुधारं कर्तुं सेवासु निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते। अस्मिन् मार्गजालस्य अधिकं विस्तारः, अधिकं व्यक्तिगतं रसदसमाधानं प्रदातुं, अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं च अन्तर्भवति एवं एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठामः, वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दातुं शक्नुमः |.