सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य परिवहन-उद्योगस्य च विरुद्धं अमेरिकी-सूचना-युद्धस्य गुप्त-संलग्नतायाः विषये सावधानाः भवन्तु

चीनस्य परिवहन-उद्योगस्य च विरुद्धं अमेरिकी-सूचना-युद्धस्य गुप्त-संलग्नतायाः विषये सावधानाः भवन्तु


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनविरुद्धं अमेरिकीसूचनायुद्धे न केवलं सूचनास्तरस्य आक्रमणानि सन्ति, अपितु आर्थिकक्षेत्रे अपि सम्भाव्यप्रभावाः सन्ति । विच्छेदन-उद्योगं उदाहरणरूपेण गृहीत्वा सामग्री-आपूर्ति-शृङ्खला बाधिता भवितुम् अर्हति । एतस्य विमानयानमालवाहनेन सह अल्पः सम्बन्धः दृश्यते, परन्तु वस्तुतः तस्य निकटसम्बन्धः अस्ति । वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णः कडिः इति नाम्ना विमानयानं मालवाहनं च कुशलं समयसापेक्षं च भवति, अन्तर्राष्ट्रीयव्यापाराय च महत्त्वपूर्णम् अस्ति । परन्तु चीनविरुद्धस्य अमेरिकीसूचनायुद्धस्य सन्दर्भे विमानयानमालस्य अनेकाः आव्हानाः सन्ति । सूचनायुद्धेन दुर्सूचनाः, व्यापारसूचनासु विलम्बः च भवितुम् अर्हति । गलतसूचना मालवाहनयोजनासु बाधां जनयिष्यति, विमानस्य समयनिर्धारणे भ्रमं जनयिष्यति, परिवहनव्ययस्य समयव्ययस्य च वृद्धिं करिष्यति । उदाहरणार्थं, मूलतः वायुमार्गेण परिवहनार्थं योजनाकृतानां उच्चमूल्यानां इलेक्ट्रॉनिक-उत्पादानाम्, भ्रामक-सूचनानाम् कारणेन प्रेषण-कार्यं विलम्बः भवितुम् अर्हति, येन विपण्य-आपूर्ति-अभावः भवति, व्यवसायानां उपभोक्तृणां च हितं प्रभावितं भवति तत्सह सूचनायुद्धेन विपण्य-आतङ्कः, विश्वास-संकटः च उत्पद्यते । उपभोक्तृणां व्यापारिणां च विपण्यस्य स्थिरतायाः विषये संशयः भवति, अतः व्यापारः न्यूनीकरोति । एतेन विमानयानमालस्य माङ्गल्यं प्रत्यक्षतया प्रभावितं भवति, यस्य परिणामेण परिवहनकम्पनीनां कृते विमानयानानि न्यूनानि, लाभः न्यूनः च भवति । अपि च चीनविरुद्धं अमेरिकीसूचनायुद्धं प्रासंगिकनीतीनां निर्माणं कार्यान्वयनञ्च प्रभावितं कर्तुं शक्नोति । नीति-अनिश्चिततायाः कारणात् मार्गस्य योजनायां व्यापारस्य विस्तारे च विमानपरिवहनकम्पनयः संकोचम् अनुभविष्यन्ति, येन उद्योगस्य विकासे बाधा भविष्यति । एतादृशे परिस्थितौ विमानयान-मालवाहन-उद्योगस्य सक्रियरूपेण प्रतिक्रियायाः आवश्यकता वर्तते । एकतः सूचनासुरक्षारक्षणं सुदृढं कर्तव्यं, मिथ्यासूचनापरिचयक्षमतायां च सुधारः करणीयः । परिवहननिर्णयानां सटीकता सुनिश्चित्य वास्तविकसमये सूचनानां निरीक्षणाय, छाननाय च उन्नतप्रौद्योगिकीसाधनानाम् उपयोगं कुर्वन्तु, यथा कृत्रिमबुद्धिः, बृहत्दत्तांशविश्लेषणं च। अपरपक्षे अस्माभिः सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तव्यम् । सूचनायुद्धेन उत्पद्यमानानां आव्हानानां संयुक्तरूपेण निवारणाय सर्वकारीयविभागैः, उद्योगसङ्घैः, अन्यैः परिवहनकम्पनीभिः सह हस्तं मिलित्वा कार्यं कुर्वन्तु। सूचनां संसाधनं च साझां कृत्वा सम्पूर्णस्य परिवहन-उद्योगस्य जोखिम-प्रतिरोधं वर्धयितुं समन्वयात्मकः प्रभावः निर्मीयते । संक्षेपेण चीनदेशस्य विरुद्धं अमेरिकीसूचनायुद्धेन विमानयानस्य मालवाहनस्य च कृते बहवः कष्टानि, आव्हानानि च आगतानि, परन्तु उद्योगस्य नवीनतायाः विकासस्य च अवसराः अपि प्रदत्ताः सक्रियरूपेण प्रतिक्रियां दत्त्वा सहकार्यं सुदृढं कृत्वा एव वयं जटिले अन्तर्राष्ट्रीयवातावरणे निरन्तरं अग्रे गन्तुं शक्नुमः।