सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एप्पल् तथा WeChat तथा ​​TikTok इत्येतयोः विवादः आधुनिकरसद-उद्योगे कथं प्रतिबिम्बयति

एप्पल्-वीचैट्-टिकटॉक्-योः विवादः आधुनिक-रसद-उद्योगे किं प्रतिबिम्बयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकं रसद-उद्योगं उदाहरणरूपेण गृह्यताम् यद्यपि प्रौद्योगिकी-दिग्गजानां मध्ये अस्य विवादस्य किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः तस्य सम्बन्धः अविच्छिन्नः अस्ति ।

आधुनिकरसद-उद्योगस्य विकासः कुशल-आपूर्ति-शृङ्खला-प्रबन्धनस्य, सूचना-प्रौद्योगिक्याः समर्थनस्य च उपरि निर्भरं भवति । एप्पल्, वीचैट्, डौयिन् इत्यादीनां प्रौद्योगिकीकम्पनीनां मध्ये प्रौद्योगिकीनवाचारस्य स्पर्धायाः कारणात् परोक्षरूपेण रसद-उद्योगस्य सूचनाकरणस्य, बुद्धिमत्तायाः च अन्वेषणं प्रवर्धितम् अस्ति

एप्पल् इत्यादीनि कम्पनयः उपयोक्तृ-अनुभवाय, आँकडा-सुरक्षायाः च महत्त्वं ददति, येन रसद-कम्पनयः परिवहनकाले मालस्य रक्षणं, अनुसरणं च अधिकं ध्यानं दातुं प्रेरयन्ति तस्मिन् एव काले प्रौद्योगिकीकम्पनीनां मध्ये स्पर्धायाः कारणेन उपभोक्तृविपण्ये परिवर्तनं रसदस्य परिवहनस्य च आवश्यकतां, प्रतिमानं च प्रभावितं करोति

यथा यथा यथा स्मार्टफोन-विपण्ये स्पर्धा तीव्रा भवति तथा तथा नूतन-उत्पादानाम् द्रुत-प्रक्षेपणाय उपभोक्तृ-अपेक्षाणां पूर्तये द्रुततर-रसद-वितरणस्य आवश्यकता भवति एतेन रसदकम्पनयः परिवहनमार्गाणां निरन्तरं अनुकूलनं कर्तुं परिवहनदक्षतायां सुधारं कर्तुं च प्रेरिताः भवन्ति ।

तदतिरिक्तं प्रौद्योगिकीकम्पनीनां विपणनरणनीतयः रसद-उद्योगं अपि प्रभावितं करिष्यन्ति । यथा, सीमितसमयस्य प्रचारस्य कारणेन अल्पकालीनरूपेण रसद-आदेशेषु उदयः भवितुम् अर्हति, येन रसद-कम्पनीनां प्रसंस्करण-क्षमतायाः कृते आव्हानानि उत्पद्यन्ते

संक्षेपेण वक्तुं शक्यते यत् प्रौद्योगिकीकम्पनीनां मध्ये प्रतिस्पर्धा विकासश्च आधुनिकरसद-उद्योगस्य प्रवृत्तिं परिवर्तनं च अप्रत्यक्षतया किन्तु गहनतया प्रभावितं करोति।