सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनस्य उपभोक्तृअधिकारस्य च परस्परं सम्बन्धः : परिवर्तनशीलसमये सेवा अखण्डता च

विमानयानस्य उपभोक्तृअधिकारस्य च परस्परं संयोजनम् : परिवर्तनशीलसमये सेवा अखण्डता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकः कुशलः च परिवहनविधिः इति नाम्ना विमानयानेन आर्थिकवैश्वीकरणस्य व्यापारविनिमयस्य च महती प्रवर्धनं कृतम् अस्ति । मालस्य द्रुतपरिवहनेन विभिन्नस्थानात् मालस्य द्रुतसञ्चारः सम्भवति, जनानां वर्धमानानाम् उपभोक्तृणां आवश्यकतानां पूर्तिः च भवति ।

परन्तु उपभोक्तृक्षेत्रे सर्वदा सुचारुरूपेण नौकायानं न भवति । यथा, झाओ महोदया यदा वातानुकूलकं क्रीतवती तदा सा सुवर्णस्य कृतज्ञतापत्रं प्राप्तवती परन्तु नूतनेन सह तस्य आदानप्रदानं कर्तुं असमर्था अभवत् एतेन व्यापारिणां प्रतिज्ञानां पूर्णतायाः च अन्तरं प्रतिबिम्बितम् अस्ति एषा घटना न केवलं उपभोक्तृणां अधिकारान् हितं च क्षतिं करोति, अपितु ब्राण्डस्य विश्वसनीयतां अपि प्रभावितं करोति ।

विमानयानस्य दृष्ट्या तस्य सेवागुणवत्ता, कार्यक्षमता च महत्त्वपूर्णा अस्ति । समये सुरक्षितं परिवहनं च मूलभूताः आवश्यकताः सन्ति, परन्तु तत्सहकालं ग्राहकानाम् विशेषापेक्षाणां अधिकाररक्षणस्य च विषये अपि अस्माभिः ध्यानं दातव्यम्। यथा - बहुमूल्यं वस्तु वा भंगुरवस्तूनि वा परिवहनं कुर्वन् विमानसेवाभिः अधिकानि परिष्कृतानि सेवानि, रक्षणानि च प्रदातव्यानि ।

उपभोक्तृणां कृते विमानयानयानेषु अन्येषु उपभोगपरिदृश्येषु वा तेषां कृते न्यायपूर्णं प्रामाणिकं च व्यवहारः अपेक्षते । एतदर्थं व्यापारिणां सद्प्रतिष्ठां स्थापयितुं, स्वप्रतिबद्धतानां कठोररूपेण पालनं कर्तुं, उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च प्रदातुं च आवश्यकम् अस्ति ।

विमानपरिवहन-उद्योगस्य विकासः उत्तम-विपण्य-वातावरणात् उपभोक्तृ-विश्वासात् च अविभाज्यः अस्ति । सेवागुणवत्तायां निरन्तरं सुधारं कृत्वा उपभोक्तृअधिकारस्य रक्षणं कृत्वा एव स्थायिविकासः प्राप्तुं शक्यते । उपभोगक्षेत्रे व्यापारिणां बाधां सुदृढं कर्तुं उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणार्थं सुदृढं नियामकतन्त्रं स्थापयितुं अपि आवश्यकम् अस्ति

संक्षेपेण कालस्य विकासे विमानयानं, उपभोक्तृअधिकाररक्षणं च अवसरानां, आव्हानानां च सम्मुखीभवति । एकत्र कार्यं कृत्वा एव वयं अधिकं न्यायपूर्णं, कुशलं, इमान्दारं च सामाजिकं वातावरणं निर्मातुं शक्नुमः।