समाचारं
समाचारं
Home> Industry News> "हवाई मालः तथा शान्क्सी इस्पात उद्यम डोङ्गलिंग समूहस्य उदयः पतनं च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शान्क्सी-नगरस्य १०० अरब-युआन्-मूल्यकस्य इस्पात-कम्पन्योः डोङ्गलिंग्-समूहस्य दिवालियापनस्य विमानपरिवहनस्य मालवाहनस्य च सम्बन्धस्य चर्चां कर्तुं पूर्वं प्रथमं विमानयानस्य मालवाहनस्य च लक्षणं लाभं च अवगच्छामः वायुमालस्य उच्चवेगस्य, प्रबलसमयानुष्ठानस्य च लक्षणं भवति, अल्पकाले एव गन्तव्यस्थानं प्रति मालस्य वितरणं कर्तुं शक्नोति, येषां मालस्य उच्चमूल्यं, उच्चसमयानुष्ठानस्य आवश्यकता वर्तते, तेषां कृते एषः एव प्राधान्ययुक्तः परिवहनविधिः परन्तु तस्य तुल्यकालिकरूपेण अधिकव्ययः केषाञ्चन मालानाम् चयनं सीमितं करोति ।
शान्क्सी-नगरस्य पूर्वविशाल-इस्पात-कम्पनी इति नाम्ना डोङ्गलिंग्-समूहस्य दिवालियापनस्य पृष्ठतः कारणानि जटिलानि विविधानि च सन्ति । एकतः इस्पात-उद्योगे विपण्य-उतार-चढावः, अतिक्षमता, अस्थिर-कच्चामाल-मूल्यानि च इत्यादयः कारकाः कम्पनीषु प्रचण्डं दबावं जनयन्ति, अपरतः कम्पनीयाः स्वकीयानां व्यापार-रणनीतिभिः, प्रबन्धन-प्रतिमानैः च समस्याः भवितुम् अर्हन्ति
अतः विमानपरिवहनमालस्य डोङ्गलिंगसमूहस्य दिवालियापनस्य च सम्बन्धः किम्? सर्वप्रथमं आपूर्तिशृङ्खलायाः दृष्ट्या इस्पातस्य उत्पादनार्थं आवश्यकानां कच्चामालस्य उत्पादानाञ्च परिवहनं रसदव्यवस्थायाः अविभाज्यम् अस्ति यद्यपि इस्पात-उद्योगे विमानयानस्य प्रत्यक्ष-प्रयोगः तुल्यकालिकरूपेण अल्पः अस्ति तथापि सम्पूर्णस्य रसद-उद्योगस्य कार्यक्षमतायाः, व्ययस्य च परिवर्तनं इस्पात-कम्पनीनां कार्याणि परोक्षरूपेण प्रभावितं करिष्यति यदि रसदव्ययः अत्यधिकः भवति अथवा परिवहनस्य विलम्बः भवति तर्हि कम्पनीयाः व्ययः वर्धते, तस्याः विपण्यप्रतिस्पर्धा च न्यूनीकरिष्यति ।
तदतिरिक्तं वैश्विक अर्थव्यवस्थायाः एकीकरणेन इस्पातविपण्ये स्पर्धा केवलं घरेलुविपण्ये एव सीमितं न भवति, अपितु अन्तर्राष्ट्रीयव्याप्तिपर्यन्तं विस्तारिता अस्ति अन्तर्राष्ट्रीयविपण्यस्य अन्वेषणार्थं इस्पातकम्पनीनां कृते विमानयानं मालवाहनं च सहितं कुशलं रसदं परिवहनं च महत्त्वपूर्णम् अस्ति । या कम्पनी विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं शक्नोति तथा च समये उत्पादानाम् वितरणं कर्तुं शक्नोति तस्याः प्रायः अन्तर्राष्ट्रीयस्पर्धायां लाभः भवति । परन्तु डोङ्गलिंग् समूहः रसदप्रबन्धने अनुकूलने च उत्तमं कार्यं न कृतवान् स्यात्, यस्य परिणामेण विपण्यप्रतिस्पर्धायां तस्य हानिः अभवत्
डोङ्गलिंग्-समूहस्य दिवालियापनस्य न केवलं स्थानीय-अर्थव्यवस्थायां प्रमुखः प्रभावः अभवत्, अपितु सम्पूर्णस्य इस्पात-उद्योगस्य कृते अलार्मः अपि अभवत् । अन्येषां कम्पनीनां कृते अस्मात् निम्नलिखितप्रेरणाः आकर्षितुं शक्यन्ते ।
प्रथमं अस्माभिः रसदप्रबन्धनस्य महत् महत्त्वं दातव्यम्। उद्यमानाम् प्रतिस्पर्धां वर्धयितुं रसदसम्बद्धानां अनुकूलनं, परिवहनव्ययस्य न्यूनीकरणं, परिवहनदक्षता च सुधारः। अस्मिन् न केवलं समुचितयानपद्धतेः चयनं भवति, अपितु रसदजालस्य निर्माणं, सूचीप्रबन्धनम् इत्यादयः अपि अन्तर्भवन्ति
द्वितीयं विपण्यपूर्वसूचना, जोखिमप्रबन्धनं च सुदृढं कर्तुं। इस्पात-उद्योगः स्थूल-अर्थशास्त्रम्, नीतयः, नियमाः च इत्यादिभिः कारकैः बहुधा प्रभावितः भवति, तथा च कम्पनीभिः विपण्य-उतार-चढावस्य कारणेन विपत्तौ न गन्तुं पूर्वमेव विपण्य-गतिशीलतायाः विषये निकटतया ध्यानं दातुं, जोखिम-सावधानीः च ग्रहीतुं आवश्यकता वर्तते
तृतीयः व्यापारप्रतिमानानाम् निरन्तरं नवीनीकरणं भवति। अङ्कीययुगे उद्यमैः उत्पादनस्य, विक्रयस्य, रसदस्य च बुद्धिमान् प्रबन्धनं प्राप्तुं, परिचालनदक्षतायाः निर्णयस्तरस्य च उन्नयनार्थं नूतनानां प्रौद्योगिकीनां, यथा-अन्तर्जालस्य, बृहत्-दत्तांशस्य च सक्रियरूपेण उपयोगः करणीयः
संक्षेपेण वक्तुं शक्यते यत् डोङ्गलिंग् समूहस्य दिवालियापनं बहुविधकारकाणां परिणामः अस्ति । आधुनिकरसदव्यवस्थायाः भागत्वेन विमानपरिवहनमालवाहनस्य इस्पात-उद्योगेन सह तुल्यकालिकरूपेण लघुः प्रत्यक्षः सम्बन्धः अस्ति, परन्तु अधिकस्थूलदृष्ट्या उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धने, विपण्यप्रतिस्पर्धायां च अनगण्यः प्रभावः भवति
भविष्ये आर्थिकविकासे, चाहे सः इस्पात-उद्योगः वा अन्ये उद्योगाः वा, रसद-परिवहनस्य महत्त्वं पूर्णतया अवगन्तुं, वर्धमान-उग्र-बाजार-प्रतिस्पर्धा-वातावरणे अनुकूलतां प्राप्तुं निरन्तरं अनुकूलनं नवीनीकरणं च आवश्यकम् |.