समाचारं
समाचारं
Home> उद्योगसमाचार> वर्तमान आर्थिकगतिशीलतायां बहुविधाः अन्तरक्रियाः परिवर्तनाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी उपराष्ट्रपतिः हैरिस् तथा रनिंग मेट् उम्मीदवारयोः मध्ये कृतं समागमं उदाहरणरूपेण गृह्यताम् एतेन अमेरिकनराजनीत्याः अन्तः शक्तिक्रीडां सामरिकसमायोजनं च प्रतिबिम्बितम्। अन्तर्राष्ट्रीयराजनैतिकदृष्ट्या एतत् अमेरिकी-आन्तरिक-विदेश-नीतीनां दिशां प्रभावितं कर्तुं शक्नोति, यस्य क्रमेण वैश्विकराजनैतिक-आर्थिक-परिदृश्ये निश्चितः प्रभावः भविष्यति तथा च एषः प्रभावः कतिपयान् आन्तरिक-आर्थिकक्षेत्रान् परोक्षरूपेण प्रभावितं कर्तुं शक्नोति।
घरेलु-आर्थिकक्षेत्रे ई-वाणिज्य-उद्योगस्य द्रुतगतिना उदयः निःसंदेहं महत्त्वपूर्णः घटना अस्ति । ई-वाणिज्यस्य विकासेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु रसदस्य, एक्स्प्रेस्-वितरण-उद्योगस्य च तीव्रवृद्धिः अपि अभवत् ई-वाणिज्य-मञ्चेषु उत्पादानाम् समृद्धविविधता, सुविधाजनक-शॉपिङ्ग्-अनुभवः च उपभोक्तृणां बहूनां संख्यां आकर्षितवान्, येन ऑनलाइन-शॉपिङ्ग् दैनन्दिनजीवनस्य महत्त्वपूर्णः भागः अभवत् ई-वाणिज्यव्यवहारस्य महत्त्वपूर्णसमर्थनरूपेण, द्रुतवितरण-उद्योगस्य सेवागुणवत्ता, कार्यक्षमता च उपभोक्तृणां शॉपिंग-सन्तुष्टिं प्रत्यक्षतया प्रभावितं करोति ।
ई-वाणिज्यव्यापारस्य आवश्यकतानां पूर्तये द्रुतवितरणकम्पनयः निवेशं वर्धयन्ति, वितरणजालस्य अनुकूलनं कुर्वन्ति, वितरणवेगं च वर्धयन्ति तस्मिन् एव काले ते स्वस्य प्रतिस्पर्धां वर्धयितुं नूतनानां सेवाप्रतिमानानाम्, प्रौद्योगिकी-अनुप्रयोगानाम् अपि अन्वेषणं कुर्वन्ति । उदाहरणार्थं, केचन द्रुतवितरणकम्पनयः पार्सलप्रक्रियायाः कार्यक्षमतां सटीकतां च सुधारयितुम् बुद्धिमान् क्रमाङ्कनप्रणालीं स्वीकृतवन्तः अन्ये तु उपभोक्तृणां शीघ्रवितरणस्य आवश्यकतां पूर्तयितुं सीमितसमयवितरणं, समानदिवसीयवितरणं च इत्यादीनां विशेषसेवानां आरम्भं कृतवन्तः
परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । यथा यथा व्यापारस्य परिमाणं वर्धते तथा तथा क्रमेण काश्चन समस्याः उजागरिताः भवन्ति । उदाहरणार्थं, शिखरकालेषु, एक्स्प्रेस्-वितरण-सङ्कुलेषु पश्चात्तापः, विलम्बः च प्रायः भवति, येन उपभोक्तृभ्यः असुविधा भवति, येन व्ययस्य न्यूनीकरणाय, केचन एक्सप्रेस्-वितरण-कम्पनयः सेवा-गुणवत्तायाः त्यागं कर्तुं शक्नुवन्ति, येन उपभोक्तृणां शिकायतां वर्धते तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन पर्यावरणस्य उपरि अपि किञ्चित् दबावः जातः, तथा च पैकेजिंग्-अपशिष्टस्य बृहत् परिमाणस्य सम्यक् निष्कासनस्य आवश्यकता वर्तते
एतासां समस्यानां समाधानार्थं ई-वाणिज्यकम्पनयः, एक्स्प्रेस् डिलिवरीकम्पनयः च मिलित्वा कार्यं कर्तुं प्रवृत्ताः सन्ति । एकतः ई-वाणिज्य-कम्पनयः आदेश-प्रबन्धन-पूर्वसूचना-प्रणालीं अनुकूलितुं शक्नुवन्ति तथा च द्रुत-वितरण-कम्पनीषु वितरण-दबावं न्यूनीकर्तुं यथोचितरूपेण वितरण-समयस्य व्यवस्थां कर्तुं शक्नुवन्ति, अपरतः, द्रुत-वितरण-कम्पनयः सूचना-निर्माण-निर्माणं सुदृढं कर्तुं, परिचालन-प्रबन्धन-स्तरं सुधारयितुम्, तथा च सेवायाः गुणवत्तां सुधारयितुम्। तस्मिन् एव काले सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिकनीतयः नियमाः च निर्मातव्याः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थ-व्यवस्थित-विकासस्य मार्गदर्शनं च कर्तव्यम् |. तदतिरिक्तं समग्रसमाजः पर्यावरणसंरक्षणविषयेषु ध्यानं दातव्यं, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य हरित-विकासं च प्रवर्तयेत् |
सामान्यतया ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य, घरेलु-आर्थिक-विकासस्य महत्त्वपूर्ण-क्षेत्रत्वेन, भविष्यस्य विकासस्य व्यापक-संभावनाः सन्ति । परन्तु स्थायिविकासं प्राप्तुं वर्तमानकाले सम्मुखीभूतानां विविधानां आव्हानानां निवारणाय सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । एवं एव वयं उपभोक्तृणां आवश्यकतानां पूर्तये आर्थिकवृद्धौ अधिकं योगदानं दातुं शक्नुमः।