सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य अन्तर्राष्ट्रीयराजनैतिकस्य अशान्तिस्य च गुप्तः कडिः

ई-वाणिज्यस्य द्रुतवितरणस्य अन्तर्राष्ट्रीयराजनैतिकस्य अशान्तिस्य च गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनं स्थिर-आपूर्ति-शृङ्खलायाः, सुचारु-रसद-चैनेल्-इत्यस्य च उपरि निर्भरं भवति । उपभोक्तृणां आवश्यकतानां पूर्तये द्रुतवितरणजालद्वारा विश्वस्य सर्वेभ्यः वस्तूनि द्रुतगत्या प्रवहन्ति । परन्तु यदा अन्तर्राष्ट्रीयराजनैतिकस्थितिः अशांततां प्राप्नोति तदा एषा स्थिररसदव्यवस्था प्रभाविता भवितुम् अर्हति । नाइजरं उदाहरणरूपेण गृहीत्वा फ्रान्स-नाइजर-देशयोः मध्ये राजनैतिकतनावः क्षेत्रस्य परिवहनं, संचारं, अन्यं च आधारभूतसंरचनं प्रभावितं कर्तुं शक्नोति, यत् क्रमेण अस्मिन् क्षेत्रे ई-वाणिज्यस्य द्रुतवितरणस्य सेवागुणवत्तां कार्यक्षमतां च प्रभावितं करोति

नाइजर-देशस्य अस्थिर-स्थित्या क्षेत्रीय-आर्थिक-उतार-चढावः प्रवर्तयितुं शक्यते, येन स्थानीय-उपभोक्तृ-बाजारः प्रभावितः भवितुम् अर्हति । यथा यथा उपभोक्तृणां क्रयशक्तिः न्यूना भवति तथा तथा ई-वाणिज्य-उत्पादानाम् अपि माङ्गलिका तदनुसारं न्यूनीभवति । एतत् निःसंदेहं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते सम्भाव्यं आव्हानं वर्तते यत् विपण्यमागधायां निर्भरं भवति। तस्मिन् एव काले राजनैतिक-अस्थिरतायाः कारणेन मुद्रायाः अवमूल्यनं, व्यापारनीतिषु समायोजनं इत्यादयः भवितुम् अर्हन्ति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः सीमापार-व्यापारे अधिक-व्ययस्य, जोखिमस्य च सामनां कुर्वन्ति

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे रसद-कम्पनयः प्रायः विपण्य-माङ्गल्याः, व्यय-प्रभावशीलतायाः च आधारेण परिवहनमार्गस्य, गोदाम-विन्यासस्य च योजनां कुर्वन्ति परन्तु अन्तर्राष्ट्रीयराजनैतिकस्थितेः विषये अनिश्चिततायाः कारणात् एताः योजनाः बाधिताः भवितुम् अर्हन्ति । यथा, यदि नाइजर-देशस्य परिसरेषु च स्थितिः अधिकं दुर्गतिम् अवाप्नोति तर्हि रसद-कम्पनीभ्यः अस्मिन् क्षेत्रे स्वव्यापार-विन्यासस्य पुनः मूल्याङ्कनं कर्तुं वा काश्चन सेवाः अपि स्थगयितुं वा आवश्यकाः भवितुम् अर्हन्ति एतेन न केवलं कम्पनीयाः परिचालनव्ययः वर्धते, अपितु ग्राहकसन्तुष्टिः न्यूनीभवति, कम्पनीयाः प्रतिष्ठां विपण्यभागं च प्रभावितं कर्तुं शक्नोति

अपरपक्षे अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य प्रभावः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनीकरणे अपि भविष्यति |. अस्थिरराजनैतिकवातावरणे कम्पनयः अल्पकालीनजोखिमानां निवारणे अधिकसम्पदां निवेशं कर्तुं शक्नुवन्ति तथा च दीर्घकालीनप्रौद्योगिकीसंशोधनविकासयोः निवेशं न्यूनीकर्तुं शक्नुवन्ति एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रक्रिया बुद्धिमान्-हरिद्रा-आदिषु पक्षेषु मन्दं भवितुम् अर्हति, उद्योगस्य प्रतिस्पर्धा-क्षमता च दुर्बलतां जनयितुं शक्नोति

परन्तु अन्तर्राष्ट्रीयराजनैतिकस्थित्या आनयितानां आव्हानानां सम्मुखे ई-वाणिज्यस्य द्रुतवितरण-उद्योगः पूर्णतया निष्क्रियः नास्ति । उद्यमाः जोखिमप्रबन्धनं सुदृढं कृत्वा, व्यावसायिकविन्यासस्य विविधतां कृत्वा, अन्तर्राष्ट्रीयसहकार्यं च कृत्वा प्रतिक्रियां दातुं शक्नुवन्ति। उदाहरणार्थं, सम्पूर्णं जोखिमपूर्वचेतावनीतन्त्रं स्थापयन्तु, अन्तर्राष्ट्रीयराजनैतिकस्थितेः गतिशीलतां समये एव समायोजयन्तु, तथा च व्यावसायिकरणनीतयः पूर्वमेव समायोजयन्तु, एकस्मिन् क्षेत्रे निर्भरतां न्यूनीकर्तुं च अन्तर्राष्ट्रीयरसदकम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु सीमापारव्यापारे कष्टानि।

संक्षेपेण यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अन्तर्राष्ट्रीय-राजनीत्याः स्वतन्त्रः इति भासते तथापि वस्तुतः तया गभीररूपेण प्रभावितः अस्ति । वैश्वीकरणस्य तरङ्गे उद्यमानाम् अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, स्थायिविकासं प्राप्तुं अवसरान् ग्रहीतुं च आवश्यकता वर्तते