समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य ब्रिटिशहिंसकरात्रेः च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं सामाजिकस्थिरतायाः दृष्ट्या एतादृशानां हिंसकघटनानां सम्पूर्णसमाजस्य व्यवस्थायां सुरक्षायां च गम्भीरः प्रभावः भविष्यति। यदा समाजः अराजकतायाः अवस्थायां भवति तदा ई-वाणिज्यस्य द्रुतवितरणस्य रसदस्य परिवहनसम्बद्धानां च बाधा भवितुम् अर्हति । मार्गारोधः, जनसुरक्षास्थितयः च क्षीणाः इत्यादयः कारकाः द्रुतवितरणवाहनानां समये सुरक्षिततया च यात्रां कर्तुं न शक्नुवन्ति, अतः संकुलवितरणस्य गतिः सटीकता च प्रभाविता भवति
द्वितीयं, आर्थिकवातावरणं ई-वाणिज्यस्य द्रुतवितरणस्य अस्याः हिंसकघटनायाः च कडिः अपि अस्ति । हिंसकघटनानां प्रायः पर्यटनं, खुदराविक्रयणं इत्यादिषु स्थानीय अर्थव्यवस्थासु नकारात्मकः प्रभावः भवति । उपभोक्तृविश्वासः हिट् गृह्णीयात्, येन ऑनलाइन-शॉपिङ्ग् इत्यस्य आवश्यकता न्यूनीभवति । एतत् निःसंदेहं ई-वाणिज्य-उद्योगाय सम्भाव्यं खतरा अस्ति यत् आदेश-मात्रायां निर्भरं भवति । यथा यथा आदेशस्य मात्रा न्यूनीभवति तथा तथा ई-वाणिज्यस्य द्रुतवितरणस्य व्यापारस्य मात्रा अपि न्यूनीभवितुं शक्नोति ।
अपि च कार्मिकप्रवाहस्य विषये विचारयन्तु । यत्र हिंसा भवति तत्र जनाः सुरक्षाचिन्तायाः कारणात् गन्तुं वा भ्रमणं परिहरितुं वा शक्नुवन्ति । एतेन स्थानीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते श्रमिक-अभावः भवितुम् अर्हति, यत् कूरियर-नियुक्तिं विद्यमान-कर्मचारिणां कार्य-उत्साहं च प्रभावितं कर्तुं शक्नोति
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य यूके-देशे हिंसकघटनानां च सम्बन्धं अधिकतया अवगन्तुं अस्माभिः तस्य व्यापकदृष्ट्या परीक्षणं करणीयम् |. वैश्विक अर्थव्यवस्था अधिकाधिकं परस्परनिर्भरतां प्राप्नोति, एकस्मिन् क्षेत्रे अशान्तिः तरङ्गप्रभावं जनयितुं शक्नोति ।
अन्तर्राष्ट्रीयव्यापारक्षेत्रे यूके-देशः महत्त्वपूर्णः खिलाडी अस्ति, तस्य आन्तरिक-अस्थिरता अन्यैः देशैः सह व्यापारं प्रभावितं कर्तुं शक्नोति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते यदि तेषां यूके-सम्बद्धः आयात-निर्यात-व्यापारः अस्ति तर्हि तेषां सीमाशुल्क-नीतिषु समायोजनं, मालवाहनस्य विलम्बः, व्यापार-व्ययस्य वृद्धिः इत्यादीनां विषयाणां सामना कर्तुं शक्यते
तत्सह सामाजिकमतं जनभावना च अपि एतादृशी भूमिकां निर्वहन्ति यस्याः अवहेलना अस्मिन् क्रमे कर्तुं न शक्यते । मीडियाद्वारा निवेदिताः प्रसारिताः च हिंसकाः घटनाः सामाजिकसुरक्षाविषये जनचिन्ता चिन्ता च जनयितुं शक्नुवन्ति । एषा भावना ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवासु विश्वासं यावत् विस्तारयितुं शक्नोति, उपभोक्तृभ्यः च एक्स्प्रेस्-सङ्कुलानाम् सुरक्षायाः समयसापेक्षतायाः च विषये अधिकः संशयः भवितुम् अर्हति
समानसंभाव्यजोखिमानां निवारणाय ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां सशक्त-अनुकूलता-जोखिम-प्रबन्धन-रणनीतयः आवश्यकाः सन्ति । एकतः अस्माकं स्थानीयसर्वकारैः, कानूनप्रवर्तनसंस्थाभिः च सहकार्यं सुदृढं कर्तुं आवश्यकं यत् परिस्थितेः विकासस्य विषये ज्ञातं भवति येन वयं पूर्वमेव रसदमार्गान् वितरणयोजनाश्च समायोजयितुं शक्नुमः। अपरपक्षे आन्तरिकप्रबन्धनस्य संसाधनविनियोगस्य च अनुकूलनं कृत्वा वयं सेवानां स्थिरतां विश्वसनीयतां च सुधारयितुम् उपभोक्तृविश्वासं च वर्धयितुं शक्नुमः।
संक्षेपेण यद्यपि यूके-देशे ई-वाणिज्य-एक्सप्रेस्-प्रसवः, हिंसकरात्रयः च सर्वथा भिन्नौ क्षेत्रौ दृश्यन्ते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये जटिलाः सूक्ष्माः च सम्बन्धाः सन्ति एतेषां संयोजनानां गहनविश्लेषणं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायिविकासाय, भविष्ये उत्पद्यमानानां सम्भाव्यचुनौत्यस्य सामना कर्तुं च महत् महत्त्वम् अस्ति