सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनस्य सेवाउद्योगे नवीनाः प्रवृत्तयः जुलैमासे उद्योगस्य समन्वितः विकासः च"।

"चीनस्य सेवाउद्योगे नवीनप्रवृत्तयः जुलैमासे उद्योगस्य समन्वितः विकासः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा सेवा-उद्योगस्य उत्तमविकासेन ई-वाणिज्यस्य अधिकं ठोससमर्थनं प्राप्तम् । रसदसेवानां अनुकूलनेन ई-वाणिज्यवितरणं अधिकं कार्यक्षमं भवति तथा च ग्राहकसन्तुष्टिः सुधरति। तस्मिन् एव काले सेवाउद्योगे रोजगारस्य सुधारेण ई-वाणिज्यक्षेत्रे अधिकानि मानवसंसाधनानि अपि प्रविष्टानि, ई-वाणिज्यव्यापारस्य विस्तारं च प्रवर्धितम्

तदतिरिक्तं निगम आशावादस्य पुनरुत्थानेन अधिकाः कम्पनयः संसाधननिवेशं कर्तुं, ई-वाणिज्येन सह सहकार्यं सुदृढं कर्तुं, नूतनव्यापारप्रतिमानानाम्, विपण्यावसरानाञ्च संयुक्तरूपेण अन्वेषणं कर्तुं च इच्छुकाः अभवन् यथा, केचन सेवा-उन्मुखाः कम्पनयः स्वव्यापार-व्याप्ति-विस्तारार्थं एकीकृत-अनलाईन-अफलाइन-विकासाय च ई-वाणिज्य-मञ्चानां उपयोगं कुर्वन्ति ।

परन्तु सेवा-उद्योगस्य विकासेन आनितस्य लाभांशस्य आनन्दं लभते सति ई-वाणिज्य-उद्योगः अपि केषाञ्चन आव्हानानां सामनां करोति । व्यावसायिकमात्रायाः वृद्ध्या सह ई-वाणिज्यकम्पनीनां रसदवेगस्य सेवागुणवत्तायाः च अधिकाधिकाः आवश्यकताः सन्ति । शिखरकालेषु रसददबावः वर्धते, येन वितरणविलम्बः भवितुम् अर्हति, उपभोक्तृ-अनुभवं च प्रभावितं कर्तुं शक्नोति । अतः ई-वाणिज्यकम्पनीनां आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनार्थं रसददक्षतायां सुधारं कर्तुं रसदसेवाप्रदातृभिः सह अधिकं निकटतया कार्यं कर्तुं आवश्यकता वर्तते।

तस्मिन् एव काले यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा ई-वाणिज्यकम्पनीनां उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये निरन्तरं नवीनतां कर्तुं सेवागुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति। अस्मिन् न केवलं समृद्धतरं उत्पादचयनं प्रदातुं समावेशः अस्ति, अपितु विक्रयपश्चात् सेवा, ग्राहक-अनुभवः इत्यादिषु पक्षेषु अपि प्रयत्नाः आवश्यकाः सन्ति ।

संक्षेपेण वक्तुं शक्यते यत् जुलैमासे चीनस्य सेवा-उद्योगस्य विकासेन ई-वाणिज्य-उद्योगाय अवसराः, आव्हानानि च आगतानि । ई-वाणिज्यकम्पनयः अवसरान् गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दद्युः, स्थायिविकासं च प्राप्तुम् अर्हन्ति।