समाचारं
समाचारं
Home> उद्योगसमाचारः> आर्थिकदत्तांशयोः परिवर्तनस्य रसदसेवाउद्योगस्य च सूक्ष्मः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकदत्तांशयोः उत्थान-अवस्थाः समग्र-विपण्य-आपूर्ति-माङ्ग-स्थितिं प्रतिबिम्बयति । यदा पीएमआई न्यूनीभवति तथा च अकृषिदत्तांशः दुर्बलं कार्यं करोति तदा उद्यमानाम् उत्पादनक्रियाकलापः न्यूनीभवति, कार्याणां संख्या च न्यूनीभवति इति अर्थः एतेन उपभोक्तृणां क्रयशक्तिः उपभोक्तृविश्वासः च प्रत्यक्षतया प्रभावितः भवति, तथा च मालस्य परिसञ्चरणमागधा प्रभाविता भवति । रसदसेवा उद्योगे द्रुतवितरणव्यापारे तस्य परिवहनस्य मात्रा, वितरणस्य आवृत्तिः च प्रायः विपण्यस्य उपभोक्तृक्रियाकलापेन सह निकटतया सम्बद्धा भवति बाजारव्यवहारस्य न्यूनतायाः कारणेन एक्स्प्रेस् पार्सलस्य संख्यायां न्यूनता, परिवहनमार्गेषु समायोजनं, वितरणसेवानां अनुकूलनं एकीकरणं च भवितुम् अर्हति
तस्मिन् एव काले आर्थिकदत्तांशयोः परिवर्तनेन रसदसेवाकम्पनीनां परिचालनव्ययस्य रणनीतिकनियोजनस्य च प्रभावः भविष्यति । आर्थिकमन्दतायाः समये कच्चामालस्य मूल्येषु, ईंधनस्य व्ययः इत्यादिषु उतार-चढावः भवितुम् अर्हति, येन रसदकम्पनीनां कृते व्ययनियन्त्रणस्य अधिकानि आवश्यकतानि भवन्ति व्ययदबावस्य सामना कर्तुं रसदकम्पनयः परिवहनपद्धतीनां समायोजनं कर्तुं, गोदामविन्यासस्य अनुकूलनं कर्तुं, अथवा केषाञ्चन व्यवसायानां, कर्मचारिणां च परिच्छेदनमपि कर्तुं शक्नुवन्ति क्षीणविपण्यव्यवहारस्य सन्दर्भे रसदकम्पनीनां मध्ये स्पर्धा अधिका भविष्यति। सीमितविपण्यभागाय स्पर्धां कर्तुं कम्पनीभिः अधिकग्राहकानाम् आकर्षणार्थं सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं सेवागुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति ।
तदतिरिक्तं रसदसेवा-उद्योगस्य विकासः अपि स्थूल-आर्थिक-नीतिभिः प्रभावितः भवति । आर्थिकपुनरुत्थानं प्रोत्साहयितुं सर्वकारः ऋणव्याजदराणां न्यूनीकरणं, आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं च नीतिपरिपाटनानां श्रृङ्खलां प्रवर्तयितुं शक्नोति एतेषां नीतीनां प्रवर्तनेन एकतः रसदकम्पनीनां कृते अधिकं अनुकूलं वित्तपोषणवातावरणं विकासस्य च अवसराः प्राप्यन्ते, अपरतः बृहत्-परिमाणेन आधारभूतसंरचनानिर्माणेन रसदपरिवहनस्य हार्डवेयर-स्थितौ अपि सुधारः भवितुम् अर्हति, रसद-व्ययस्य न्यूनीकरणं च भवितुम् अर्हति रसददक्षतां सुधारयितुम्।
संक्षेपेण आर्थिकदत्तांशयोः परिवर्तनं अदृश्यहस्तवत् भवति, यः रसदसेवा-उद्योगस्य विकासस्य प्रतिमानं भविष्यस्य दिशां च सूक्ष्मतया आकारयति । रसदसेवाकम्पनीनां आर्थिकप्रवृत्तिषु निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशीलबाजारवातावरणस्य अनुकूलतायै स्वव्यापाररणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।