सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वर्तमान आर्थिकगतिशीलतायां ई-वाणिज्यस्य तत्सम्बद्धक्षेत्राणां च सूक्ष्मसम्बन्धस्य विषये

वर्तमान आर्थिकगतिशीलतायां ई-वाणिज्यस्य तत्सम्बद्धक्षेत्राणां च सूक्ष्मसम्बन्धस्य विषये


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि ई-वाणिज्यस्य विकासः स्वतन्त्रः इव भासते तथापि तस्य स्थूल-अर्थव्यवस्थायाः निकटतया सम्बन्धः अस्ति । यथा, अमेरिकादेशे सेवाउद्योगः, निर्माणस्य पीएमआई च उपभोक्तृविश्वासं व्ययशक्तिं च प्रत्यक्षतया प्रभावितं करोति, यत् क्रमेण ई-वाणिज्यस्य विपण्यमागधां प्रभावितं करोति यूरोक्षेत्रे पीपीआई इत्यादीनि आँकडानि उत्पादनपक्षे व्ययस्य मूल्यपरिवर्तनस्य च प्रतिबिम्बं कुर्वन्ति, यस्य ई-वाणिज्यवस्तूनाम् आपूर्तिमूल्ये सम्भाव्यः प्रभावः भवति

ई-वाणिज्यव्यापारस्य महत्त्वपूर्णसमर्थकलिङ्करूपेण ई-वाणिज्यस्य द्रुतवितरणस्य महत्त्वपूर्णं परिचालनदक्षता, मूल्यनियन्त्रणं च भवति । उत्तमाः एक्स्प्रेस् वितरणसेवाः उपभोक्तृणां शॉपिङ्ग् अनुभवं वर्धयितुं शक्नुवन्ति तथा च ई-वाणिज्यविक्रयवृद्धिं प्रवर्धयितुं शक्नुवन्ति। तद्विपरीतम्, यदि द्रुतवितरणसेवासु समस्याः सन्ति, यथा विलम्बितवितरणम्, नष्टसंकुलम् इत्यादयः, तर्हि ई-वाणिज्यमञ्चे उपभोक्तृसन्तुष्टौ न्यूनतां जनयितुं शक्नोति, अतः ई- वाणिज्यकम्पनयः।

वैश्विकं आपूर्तिशृङ्खलातनावसूचकाङ्कं पश्यामः । यदा आपूर्तिशृङ्खलायाः दबावः वर्धते तदा ई-वाणिज्यकम्पनयः उत्पादानाम् अभावः, वितरणविलम्बः इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति, येन विक्रयप्रदर्शनं प्रभावितं भविष्यति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः अस्थिर-आपूर्ति-शृङ्खलानां कारणेन परिवहन-व्ययस्य वर्धनं, वितरणस्य कठिनता च इत्यादीनां आव्हानानां सामनां कर्तुं शक्नुवन्ति एतासां चुनौतीनां सामना कर्तुं ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-कम्पनीनां च आपूर्ति-शृङ्खला-प्रबन्धनं सुदृढं कर्तुं, इन्वेण्ट्री-स्तरं अनुकूलितुं, परिवहन-दक्षतायां सुधारं कर्तुं च आवश्यकता वर्तते

व्यापारलेखादत्तांशतः न्याय्यं चेत् अन्तर्राष्ट्रीयव्यापारस्य संतुलनस्य ई-वाणिज्यस्य सीमापारव्यापारस्य महत् महत्त्वम् अस्ति । यदि कस्यचित् देशस्य व्यापारस्य अधिशेषस्य विस्तारः भवति अथवा तस्य घातः संकुचितः भवति तर्हि तस्य अर्थः भवितुम् अर्हति यत् तस्य निर्यातः वर्धते अथवा तस्य आयातः न्यूनः भवति, येन ई-वाणिज्यकम्पनीभ्यः स्थानीयवस्तूनाम् आपूर्तिं कर्तुं वा विदेशेषु विपण्यविस्तारं वा अधिकानि अवसरानि प्राप्यन्ते ई-वाणिज्यस्य द्रुतवितरणस्य सीमापारव्यापारे प्रमुखा भूमिका भवति तथा च सीमाशुल्कनिष्कासनम्, अन्तर्राष्ट्रीयपरिवहनम् इत्यादीनां जटिलविषयाणां समाधानस्य आवश्यकता वर्तते येन उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चितं भवति।

सामान्यतया ई-वाणिज्यस्य विकासः एकान्ते न विद्यते, अपितु वैश्विकस्थूल-आर्थिक-गतिशीलतायाः सह अन्तरक्रियां करोति, परस्परं निर्भरं च भवति । ई-वाणिज्य तथा एक्स्प्रेस् डिलिवरी कम्पनीभिः आर्थिकदत्तांशयोः परिवर्तनस्य विषये निकटतया ध्यानं दातव्यं तथा च परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च रणनीतयः लचीलेन समायोजितव्याः।