सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Foxconn इत्यस्य उत्पादनविन्याससमायोजनं तस्य पृष्ठतः उद्योगस्य प्रवृत्तिः च

फॉक्सकोन् इत्यस्य उत्पादनविन्याससमायोजनं तस्य पृष्ठतः औद्योगिकगतिशीलता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं विपण्यमागधायाः दृष्ट्या मुख्यभूमिचीनदेशे विशालः परिपक्वः च उपभोक्तृविपण्यः अस्ति । विभिन्नानां इलेक्ट्रॉनिक-उत्पादानाम् उपभोक्तृणां माङ्गं निरन्तरं वर्धते, यत् फॉक्सकॉन् इत्यादीनां निर्माणकम्पनीनां कृते आदेशानां स्थिरं स्रोतः प्रदाति । तस्य विपरीतम् भारतस्य वियतनामस्य च विपण्यस्य आकारः उपभोगशक्तिः च मुख्यभूमिचीनदेशस्य विपण्यशक्तिः च निश्चितकालान्तरे स्पर्धां कर्तुं कठिनं भविष्यति

द्वितीयं, आपूर्तिशृङ्खलायाः सिद्धिः अपि प्रमुखकारकेषु अन्यतमम् अस्ति । वर्षाणां विकासानन्तरं मुख्यभूमिचीनदेशेन सम्पूर्णं कुशलं च आपूर्तिशृङ्खलाव्यवस्था निर्मितवती अस्ति । कच्चामालस्य आपूर्तितः भागनिर्माणपर्यन्तं, उत्पादसंयोजनं विक्रयं च यावत् सर्वे कडिः निकटतया सम्बद्धाः सन्ति, येन प्रभावीरूपेण उत्पादनव्ययस्य न्यूनीकरणं, उत्पादनदक्षता च सुधारः भवति भारते वियतनामदेशे च आपूर्तिशृङ्खलाः अद्यापि विकासपदे एव सन्ति, यत्र बहवः अस्थिरताः, अपूर्णताः च सन्ति ।

अपि च, श्रमस्य गुणवत्ता, व्ययः च फॉक्सकोन् इत्यस्य निर्णयनिर्माणं प्रभावितं करोति । मुख्यभूमिचीनदेशे उच्चतकनीकीस्तरस्य कार्यदक्षतायाः च सह प्रचुरं कुशलश्रमसंसाधनं वर्तते । यद्यपि तस्य उत्पादनदक्षतां गृहीत्वा श्रमव्ययः वर्धितः तथापि अद्यापि अत्यन्तं प्रतिस्पर्धात्मकः अस्ति । यद्यपि भारते वियतनामदेशे च श्रमव्ययः न्यूनः अस्ति तथापि कौशलस्तरस्य कार्यदक्षतायाः च किञ्चित् अन्तरं वर्तते ।

तदतिरिक्तं आधारभूतसंरचनानिर्माणमपि एकं कारकं यस्य अवहेलना कर्तुं न शक्यते । मुख्यभूमिचीनदेशेन परिवहन, संचार, ऊर्जा इत्यादिषु आधारभूतसंरचनेषु बहु निवेशः कृतः, येन उद्यमानाम् उत्पादनस्य, संचालनस्य च दृढं गारण्टी प्रदत्ता अस्ति तस्य विपरीतम् भारतं वियतनामं च आधारभूतसंरचनानिर्माणे तुल्यकालिकरूपेण पश्चात्तापं कुर्वतः, येन उद्यमानाम् परिचालनव्ययः, जोखिमः च वर्धयितुं शक्यते ।

अन्ते नीतिवातावरणस्य स्थिरता समर्थनं च उद्यमविकासाय महत्त्वपूर्णम् अस्ति। चीनस्य मुख्यभूमिसर्वकारः व्यावसायिकवातावरणस्य अनुकूलनार्थं प्रतिबद्धः अस्ति तथा च विनिर्माण-उद्योगस्य विकासाय समर्थनार्थं नीतीनां उपायानां च श्रृङ्खलां प्रवर्तयति, येन उद्यमानाम् उत्तमविकास-स्थितयः प्राप्यन्ते भारते वियतनामदेशे च नीति-अनिश्चिततायाः परिवर्तनेन च कम्पनीनां कृते बहवः समस्याः उत्पद्यन्ते ।

सारांशतः, फॉक्सकॉन् इत्यस्य उत्पादनविन्याससमायोजनं बहुविधकारकाणां व्यापकविचारस्य परिणामः अस्ति यत् एतत् समायोजनं वैश्विक औद्योगिकपरिदृश्ये परिवर्तनं तथा च मुख्यभूमिचीनस्य निर्माणक्षेत्रे प्रबलस्थानं प्रतिबिम्बयति। भविष्ये यथा यथा वैश्विक-आर्थिक-स्थितिः परिवर्तते तथा च प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा तथा उद्योग-गतिशीलतायाः विकासः निरन्तरं भविष्यति, तथा च कम्पनीभ्यः स्वस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् लचीलतया प्रतिक्रियां दातुं आवश्यकता भविष्यति