सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य पृष्ठतः सैन्यनवाचारस्य प्रचारः

ई-वाणिज्यस्य द्रुतवितरणस्य पृष्ठतः सैन्यनवाचारस्य चालनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनं चीन-विदेशीयं संयुक्त-अभ्यासं उदाहरणरूपेण गृहीत्वा स्वदेशीयरूपेण निर्मितः लघुः एकीकृतनिगरानी-युद्ध-ड्रोन्-इत्यनेन ध्यानं आकर्षितम् अयं ड्रोन् एकस्मिन् समये ६ ग्रेनेड् वायुपातं कर्तुं शक्नोति तथा च समाक्षीयप्रोपेलरस्य डिजाइनस्य उपयोगं करोति, यत् सामान्यबहु-रोटर-ड्रोन्-विमानात् भिन्नम् अस्ति ।

सैन्यउद्योगक्षेत्रं, यस्य ई-वाणिज्यस्य द्रुतवितरणस्य सह किमपि सम्बन्धः नास्ति इति भासते, तत् वस्तुतः ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन परोक्षरूपेण प्रवर्धितं भवति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य रसद-दक्षतायाः सटीक-वितरणस्य च अनुसरणं कृत्वा सम्बन्धित-प्रौद्योगिकीषु निरन्तरं नवीनतां प्रेरितवती अस्ति यथा, सटीकस्थाननिर्धारणप्रौद्योगिकी, कुशलसूचनाप्रक्रियाप्रणाली तथा बुद्धिमान् मार्गनियोजन एल्गोरिदम् इत्यादयः । एतेषां प्रौद्योगिकीनां विकासः अनुप्रयोगश्च सैन्य-उद्योगे प्रौद्योगिकी-नवीनीकरणस्य सन्दर्भं प्रेरणाञ्च ददाति ।

सर्वप्रथमं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तीव्रविकासेन रसद-उद्योगस्य स्वचालनस्य, गुप्तचर-प्रक्रियायाः च प्रचारः अभवत् । स्वचालित-क्रमण-प्रणाली, बुद्धिमान् गोदाम-उपकरणम् इत्यादीनां प्रौद्योगिकीनां प्रयोगेन रसद-प्रक्रियाकरणस्य दक्षतायां सटीकतायां च महती उन्नतिः अभवत् एतेषु प्रौद्योगिकीषु संवेदकाः, नियन्त्रणप्रणाल्याः अन्ये च तत्त्वानि सिद्धान्ततः ड्रोन्-यानानां उड्डयननियन्त्रणप्रणाल्याः, मार्गदर्शनप्रणाल्याः च सदृशाः सन्ति । सैन्य औद्योगिककम्पनयः एतेभ्यः प्रौद्योगिकीभ्यः शिक्षितुं शक्नुवन्ति यत् ड्रोन्-यानानां नियन्त्रण-प्रदर्शनं स्वायत्त-उड्डयन-क्षमतां च सुदृढं कर्तुं शक्नुवन्ति ।

द्वितीयं, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे सञ्चितं बृहत्-आँकडा-प्रक्रियाकरण-विश्लेषण-क्षमता सैन्य-उद्योगाय अपि बहुमूल्यम् अनुभवं प्रदत्तवती अस्ति विशाल-रसद-आँकडानां विश्लेषणस्य माध्यमेन ई-वाणिज्य-कम्पनयः वितरणमार्गान् अनुकूलितुं, विपण्य-माङ्गस्य पूर्वानुमानं कर्तुं, इत्यादीनि कर्तुं शक्नुवन्ति । सैन्यउद्योगे युद्धक्षेत्रस्य दत्तांशस्य विश्लेषणमपि महत्त्वपूर्णम् अस्ति । तथैव बृहत्-दत्तांश-संसाधन-प्रौद्योगिक्याः उपयोगेन वयं युद्धक्षेत्रस्य स्थितिं अधिकतया आकलनं कर्तुं शत्रु-क्रियाणां पूर्वानुमानं कर्तुं च शक्नुमः, तस्मात् युद्धनिर्णयस्य दृढं समर्थनं प्रदातुं शक्नुमः

अपि च, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विश्वसनीयतायाः सुरक्षायाश्च उच्च-आवश्यकताभिः सम्बन्धित-प्रौद्योगिकीनां निरन्तर-सुधारः अपि प्रेरिता अस्ति रसदपरिवहनप्रक्रियायाः कालखण्डे मालस्य अक्षुण्णत्वं समीचीनतया च वितरणं सुनिश्चित्य सुरक्षापरिपाटनानां श्रृङ्खला आवश्यकी भवति एतेषु उपायासु मालस्य पैकेजिंग् प्रौद्योगिकी, परिवहनकाले निगरानीयप्रौद्योगिकी च अन्तर्भवति । सैन्यउद्योगे अपि एतादृशीनां प्रौद्योगिकीनां महत्त्वं वर्तते, यथा ड्रोन्-यानैः वहितानाम् शस्त्राणां, उपकरणानां च सुरक्षितं स्थिरं च संचालनं सुनिश्चितं करणीयम्

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धायाः दबावेन कम्पनीः निरन्तरं व्ययस्य न्यूनीकरणं, कार्यक्षमतां च सुधारयितुम् प्रेरिताः सन्ति । लाभं अधिकतमं कर्तुं एषा अवधारणा सैन्यउद्योगे अनुसंधानविकासस्य उत्पादनस्य च विचारान् अपि प्रदातुं शक्नोति । कार्यक्षमतां गुणवत्तां च सुनिश्चित्य, ड्रोनानां निर्माणव्ययस्य न्यूनीकरणं तथा च डिजाइनस्य अनुकूलनं कृत्वा नूतनसामग्रीणां उपयोगेन तेषां व्ययप्रदर्शने सुधारः सैन्यस्य उपकरणस्तरस्य युद्धक्षमतायां च सुधारं कर्तुं साहाय्यं करिष्यति।

संक्षेपेण, यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः सैन्य-उद्योगात् दूरं प्रतीयते तथापि वस्तुतः प्रौद्योगिकी-नवीनीकरणस्य, आँकडा-प्रक्रियाकरणस्य, सुरक्षा-व्यय-नियन्त्रणस्य च दृष्ट्या सैन्य-उद्योगस्य कृते उपयोगी सन्दर्भं प्रचारं च प्रदाति अस्माकं देशे विज्ञानस्य प्रौद्योगिक्याः च व्यापकविकासस्य प्रवर्धनार्थं क्षेत्रान्तरप्रभावः प्रेरणा च महतीं महत्त्वं वर्तते।