सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य पालतूपजीविनां खाद्यविपण्यस्य उदयस्य अन्तर्गतं नवीनरसदस्य अवसराः

चीनस्य पालतूपजीविनां खाद्यविपण्यस्य उदयस्य अन्तर्गतं नूतनाः रसदस्य अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पालतूपजीविनां खाद्य-उद्योगस्य कृते रसदः यत् धमनयः शरीरस्य कृते सन्ति। कुशलाः, सटीकाः, समये च रसदसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् पालतूपजीविनां भोजनं उपभोक्तृभ्यः शीघ्रं अक्षुण्णं च वितरितं भवति।

एकं सुप्रसिद्धं पालतूपजीविनां खाद्यब्राण्डं उदाहरणरूपेण गृह्यताम् ते देशे सर्वत्र अनेकगोदामकेन्द्राणि स्थापितवन्तः, बहुभिः रसदकम्पनीभिः सह सहकार्यं च कृतवन्तः। रसदमार्गाणां अनुकूलनं कृत्वा सूचीप्रबन्धनं च उत्पादवितरणसमयः बहुधा लघुः भवति तथा च ग्राहकसन्तुष्टिः सुधरति ।

अद्यत्वे ई-वाणिज्यस्य तीव्रविकासेन पालतूपजीविनां खाद्यविपण्यस्य विस्तारार्थं व्यापकं मञ्चं प्रदत्तम् अस्ति । उपभोक्तारः मूषकस्य क्लिक् करणेन एव विविधानि पालतूपजीविनां खाद्यानि सहजतया क्रेतुं शक्नुवन्ति । परन्तु एतेन रसदस्य उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति ।

उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये रसदकम्पनीनां वितरणवेगं सेवागुणवत्ता च निरन्तरं सुधारयितुम् आवश्यकता वर्तते। यथा, बुद्धिमान् गोदामप्रबन्धनप्रणालीनां उपयोगेन द्रुतगत्या क्रमणं वितरणं च प्राप्तुं शक्यते तथा च परिवहनमार्गस्य अनुकूलनं कर्तुं शक्यते तथा च परिवहनसमयः व्ययः च न्यूनीकर्तुं शक्यते

तस्मिन् एव काले पालतूपजीविनां खाद्यपरिवहनस्य शीतशृङ्खलारसदस्य प्रयोगः क्रमेण ध्यानं आकर्षितवान् अस्ति । केषाञ्चन पालतूपजीविनां भोजनानां कृते यत् ताजां स्थापयितुं आवश्यकं भवति, यथा ताजामांसात् निर्मितं भोजनं, शीतशृङ्खलारसदः तस्य गुणवत्तां प्रभावितं न भवति इति सुनिश्चितं कर्तुं शक्नोति

तदतिरिक्तं रसद-उद्योगे पर्यावरण-संरक्षण-अवधारणानां एकीकरणं अधिकाधिकं महत्त्वपूर्णं जातम् । परिवहनप्रक्रियायाः कालखण्डे पॅकेजिंगसामग्रीणां अपव्ययस्य न्यूनीकरणं पुनःप्रयोगयोग्यपैकेजिंगस्य उपयोगः च न केवलं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु स्थायिविकासस्य प्रवृत्तेः अनुरूपं अपि भवितुम् अर्हति

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् रसदस्य, पालतूपजीविनां खाद्य-उद्योगस्य च एकीकरणं समीपं भविष्यति । ड्रोन्-वितरणं, रोबोट्-सॉर्टिङ्ग् इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां कारणेन रसद-दक्षतायां अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति ।

निष्कर्षतः चीनस्य पालतूपजीविनां खाद्यविपण्यस्य विकासं चालयितुं रसदस्य प्रमुखा भूमिका अस्ति । केवलं रसदसेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं विपण्यस्य आवश्यकतां पूरयितुं उद्योगे स्थायिवृद्धिं प्राप्तुं शक्नुमः।