समाचारं
समाचारं
Home> Industry News> फॉर्च्यून ५०० मध्ये चीनीय ई-वाणिज्य दिग्गजानां उदयः प्रभावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
JD.com तथा Pinduoduo इत्येतयोः सफलता आकस्मिकं न भवति। ते स्वस्य अभिनवव्यापारप्रतिमानैः कुशलसञ्चालनरणनीत्याः च भयंकरविपण्यप्रतिस्पर्धायां विशिष्टाः सन्ति । जेडी डॉट कॉम इत्यनेन स्वस्य शक्तिशालिनः रसदवितरणप्रणाल्याः उच्चगुणवत्तायुक्तसेवाभिः च उपभोक्तृणां विश्वासः प्राप्तः;
एतेषां कम्पनीनां उदयेन न केवलं चीनस्य अर्थव्यवस्थायाः विकासे प्रबलं गतिः प्रविष्टा, अपितु वैश्विक-ई-वाणिज्य-उद्योगस्य प्रतिमाने अपि गहनः प्रभावः अभवत् ते ई-वाणिज्य-उद्योगे प्रौद्योगिकी-नवीनीकरणं सेवा-उन्नयनं च प्रवर्धयन्ति, उद्योग-विकासे नूतनानां प्रवृत्तीनां नेतृत्वं च कुर्वन्ति ।
तत्सह तेषां सफलता अन्येषां कम्पनीनां कृते अपि बहुमूल्यं अनुभवं सन्दर्भं च प्रदाति । अङ्कीययुगे कम्पनीभिः तीव्रप्रतिस्पर्धायां अजेयः भवितुं निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलनं च आवश्यकम् अस्ति ।
तदतिरिक्तं जेडी डॉट कॉम्, पिण्डुओडुओ इत्येतयोः विकासेन सम्बद्धानां औद्योगिकशृङ्खलानां समृद्धिः अपि प्रवर्धिता अस्ति । आपूर्तिकर्ताभ्यः आरभ्य रसदकम्पनीभ्यः विक्रयोत्तरसेवाप्रदातृभ्यः यावत् अस्मिन् क्रमे तेषां विकासस्य अधिकाः अवसराः प्राप्ताः ।
परन्तु महतीं सफलतां प्राप्य एताः कम्पनयः आव्हानानां श्रृङ्खलां अपि सम्मुखीभवन्ति । यथा यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा उपयोक्तृनिष्ठां कथं निर्वाहयितुम्, निरन्तरवृद्धिः च कथं निर्वाहनीया इति तेषां समक्षं महत्त्वपूर्णः विषयः अभवत् ।
संक्षेपेण वक्तुं शक्यते यत् विश्वस्य शीर्ष ५०० कम्पनीषु JD.com तथा Pinduoduo इत्येतयोः उद्भवः चीनस्य ई-वाणिज्य-उद्योगस्य विकासस्य सूक्ष्मदर्शनम् अस्ति तेषां सफलानुभवाः अस्माकं गहनं अध्ययनं शिक्षणं च अर्हन्ति, तेषां कृते भविष्यस्य विकासस्य विषये स्पष्टा अवगमनं चिन्तनं च अस्माकं आवश्यकता वर्तते।