समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य साहाय्येन चीनस्य मोबाईलफोनविपण्ये एप्पल् पुनः शीर्षस्थानं प्राप्तुं शक्नोति वा?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतन-अङ्कीययुगे ई-वाणिज्य-उद्योगः प्रफुल्लितः अस्ति, ई-वाणिज्य-द्रुत-वितरणं च उपभोक्तृन् उत्पादान् च संयोजयन् महत्त्वपूर्णः सेतुः अभवत् । एतेन परिवर्तनेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः एप्पल् इत्यादयः अनेकेषां कम्पनीनां विकासे अपि गहनः प्रभावः अभवत्
एप्पल् एकदा स्मार्टफोनस्य क्षेत्रे अचञ्चलं "लोहसिंहासनम्" कब्जितवान् आसीत् तस्य iPhone श्रृङ्खलायाः उत्पादाः अभिनव-डिजाइनेन, उत्तम-प्रदर्शनेन, उच्च-गुणवत्ता-युक्तेन उपयोक्तृ-अनुभवेन च उद्योगस्य प्रवृत्तेः नेतृत्वं कृतवन्तः परन्तु चीनदेशस्य स्मार्टफोन-विपण्ये यथा यथा स्पर्धा अधिका भवति तथा तथा एप्पल्-सङ्घस्य सम्मुखे बहवः आव्हानाः सन्ति । एकतः स्थानीयब्राण्ड्-समूहानां तीव्र-प्रतिस्पर्धायाः कारणात् एप्पल्-कम्पन्योः विपण्य-भागः निपीडितः अस्ति
अस्याः पृष्ठभूमितः ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन एप्पल्-संस्थायाः कृते नूतनाः अवसराः आगताः । द्रुततरं कुशलं च ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् एप्पल्-उत्पादाः उपभोक्तृभ्यः अधिकशीघ्रेण वितरिताः भवन्ति तथा च उपयोक्तृणां शॉपिंग-अनुभवं वर्धयितुं शक्नुवन्ति। विशेषतः नूतनानां उत्पादानाम् विमोचनानाम् प्रचारक्रियाकलापानाञ्च समये ई-वाणिज्यस्य द्रुतवितरणस्य लाभाः अधिकं स्पष्टाः भवन्ति । यथा, यदा नूतनः iPhone मुक्तः भवति तदा ई-वाणिज्य-मञ्चैः, एक्स्प्रेस्-वितरण-कम्पनीभिः च निकटसहकार्यं कृत्वा, एप्पल्-कम्पनी तात्कालिक-आवश्यकतानां पूर्तये अल्पकाले एव देशस्य सर्वेषु भागेषु बहूनां उत्पादानाम् वितरणं कर्तुं समर्थः भवति उपभोक्तृणां ।
तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणेन एप्पल् इत्यस्मै व्यापकं विक्रयमार्गः अपि प्राप्यते । एप्पल् स्वस्य आधिकारिकजालस्थलस्य, अफलाइन-भण्डारस्य च अतिरिक्तं उत्पाद-प्रकाशनस्य विक्रय-व्याप्तेः च विस्तारार्थं स्वस्य ई-वाणिज्य-मञ्चस्य सशक्त-यातायातस्य, उपयोक्तृ-आधारस्य च लाभं ग्रहीतुं शक्नोति ई-वाणिज्य-एक्सप्रेस्-वितरणस्य माध्यमेन एप्पल्-उत्पादाः दूरस्थेषु क्षेत्रेषु तृतीय-चतुर्थ-स्तरीय-नगरेषु च अधिक-उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति, येन सम्भाव्य-विपण्यस्य अधिकं अन्वेषणं भवति
परन्तु एप्पल् कृते "लोहसिंहासनं" प्रति प्रत्यागन्तुं ई-वाणिज्यस्य द्रुतवितरणं एकमात्रं जादुशस्त्रं नास्ति । उत्पादस्य नवीनता प्रमुखा एव तिष्ठति। उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये एप्पल्-संस्थायाः नवीन-विविध-उत्पादानाम् आरम्भः निरन्तरं कर्तुं आवश्यकता वर्तते । अन्तिमेषु वर्षेषु उपभोक्तृणां स्मार्टफोन-कॅमेरा-कार्यं, बैटरी-जीवनं, स्क्रीन-प्रदर्शनम् इत्यादीनां पक्षेषु अधिकाधिकं आवश्यकता वर्तते । एप्पल् इत्यस्य एतेषु क्षेत्रेषु अनुसंधानविकासनिवेशं वर्धयितुं अधिकप्रतिस्पर्धात्मकानि उत्पादनानि प्रारम्भं कर्तुं आवश्यकता वर्तते।
तदतिरिक्तं मूल्यरणनीतिः अपि एकः कारकः अस्ति यस्य विषये एप्पल्-संस्थायाः विचारः आवश्यकः अस्ति । चीनीयविपण्ये स्थानीयब्राण्ड्-संस्थाः स्वस्य उच्चव्ययप्रदर्शनेन बहूनां उपभोक्तृणां अनुकूलतां प्राप्तवन्तः । एप्पल्-संस्थायाः उत्पादानाम् गुणवत्तां ब्राण्ड्-प्रतिबिम्बं च सुनिश्चित्य स्वस्य उत्पादानाम् प्रतिस्पर्धां सुधारयितुम् अधिक-उचितमूल्यनिर्धारण-रणनीतिं निर्मातुं आवश्यकता वर्तते ।
वित्तीयलेखादृष्ट्या ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन एप्पल्-संस्थायाः वित्तीयविवरणेषु अपि निश्चितः प्रभावः अभवत् । ई-वाणिज्यस्य द्रुतवितरणव्ययस्य वृद्ध्या कम्पनीयाः व्ययसंरचनायाः उपरि किञ्चित् दबावं जनयितुं शक्नोति, परन्तु तत्सह, ई-वाणिज्यमार्गेण उत्पादविक्रयणेन आनयिता राजस्ववृद्धिः व्ययवृद्धेः भागं अपि प्रतिपूर्तिं कर्तुं शक्नोति अतः एप्पल्-संस्थायाः वित्तीयप्रदर्शने निरन्तरं सुधारं प्राप्तुं व्ययनियन्त्रणस्य विक्रयवृद्धेः च मध्ये सन्तुलनं अन्वेष्टव्यम् ।
एप्पल्-नेतृणां टिम कुक् इव एतेषां आव्हानानां अवसरानां च सम्मुखे स्मार्ट-निर्णयस्य आवश्यकता वर्तते । तेषां विपण्यगतिशीलतायां ध्यानं दातुं, उपभोक्तृणां आवश्यकतानां ग्रहणं कर्तुं, आपूर्तिशृङ्खलासाझेदारैः सह सहकार्यं सुदृढं कर्तुं च आवश्यकं यत् कम्पनी भयंकरबाजारप्रतिस्पर्धायां स्वस्य अग्रणीस्थानं निर्वाहयितुं शक्नोति इति सुनिश्चितं कर्तुं शक्नोति।
एप्पल् इत्यस्य विकास-इतिहासस्य पश्चात् पश्यन्, स्टीव जॉब्स्-युगे नवीनता-नेतृत्वात् अद्यतन-विपण्य-प्रतियोगितापर्यन्तं, एप्पल्-कम्पनी सर्वदा परिवर्तनस्य अनुकूलतां निरन्तरं कुर्वन् अस्ति अद्य ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तीव्र-विकासेन सह प्रतीक्षामहे, पश्यामः यत् एप्पल्-संस्था अस्य पूर्व-वायुस्य लाभं गृहीत्वा पूर्व-वैभवं प्रति आगन्तुं शक्नोति वा इति |.
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणेन चीनीय-बाजारे एप्पल्-विकासाय नूतनाः गतिः अवसराः च प्रदत्ताः तथापि एप्पल्-संस्थायाः उत्पाद-नवीनीकरणे, मूल्य-रणनीत्याः, विपण्य-विस्तारस्य इत्यादिषु कठिनं कार्यं निरन्तरं कर्तुं आवश्यकता वर्तते, येन सः... भयंकरस्पर्धा च पुनः एकवारं स्मार्टफोनविपण्यस्य "लोहसिंहासनम्" इति।