समाचारं
समाचारं
Home> उद्योग समाचार> विनिर्माणविशालकायस्य फॉक्सकॉनस्य औद्योगिकस्थानांतरणं तथा नवीनबाजारप्रवृत्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु वैश्विक-आर्थिक-परिदृश्यस्य विकासः निरन्तरं भवति, विनिर्माण-उद्योगे स्पर्धा च अधिकाधिकं तीव्रा अभवत् । विकासशीलदेशेषु निम्नस्तरीयविनिर्माणस्य स्थानान्तरणं प्रवृत्तिः अभवत्, फॉक्सकॉन् इत्यनेन अपि प्रवृत्तिः अनुसृत्य भारते, वियतनाम इत्यादिषु स्थानेषु स्वस्य औद्योगिकशृङ्खलायाः भागं नियोजितम् अस्य निर्णयस्य पृष्ठतः व्ययः, विपण्यम् इत्यादयः बहवः विचाराः सन्ति ।
प्रथमं, व्ययकारकः कुञ्जी अस्ति। भारत-वियतनाम- इत्यादिषु स्थानेषु श्रमव्ययः तुल्यकालिकरूपेण न्यूनः भवति, येन कम्पनीनां श्रमव्ययस्य बहु रक्षणं कर्तुं शक्यते । तत्सह भूमि-संसाधन-व्ययस्य अपि केचन लाभाः सन्ति, ये उत्पादन-व्ययस्य न्यूनीकरणे, निगम-लाभ-मार्जिन-वर्धनं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।
द्वितीयं, विपण्यक्षमता अपि महत्त्वपूर्णं कारणम् अस्ति। दक्षिणपूर्व एशिया, दक्षिण एशिया च बृहत् जनसंख्या, वर्धमानं विपण्यमागधा च अस्ति । एतेषु क्षेत्रेषु उद्योगानां स्थापनेन स्थानीयविपण्यस्य समीपं गन्तुं, परिवहनव्ययस्य समयस्य च न्यूनीकरणं, उत्पादानाम् विपण्यप्रतिक्रियावेगः च सुधारः भवति
परन्तु जुलैमासस्य अन्ते फॉक्सकॉन् इत्यनेन घोषितं यत् सः स्वस्य आपूर्तिशृङ्खलायाः विस्तारार्थं हेनान्-नगरस्य झेङ्गझौ-नगरे नूतनव्यापार-मुख्यालयभवनस्य निर्माणार्थं १ अरब-युआन्-रूप्यकाणां निवेशं करिष्यति अस्य विपर्ययस्य गहनानि कारणानि अपि सन्ति ।
एकतः चीनीयविपण्यस्य विशालक्षमता, परिपक्वाः औद्योगिकसहायकसुविधाः च अद्यापि अतीव आकर्षकाः सन्ति । चीनदेशे विशालः उपभोक्तृसमूहः, सम्पूर्णः आधारभूतसंरचना च अस्ति, येन कम्पनीभ्यः विस्तृतविकासस्थानं प्रदातुं शक्यते ।
अपरपक्षे नीतिसमर्थनम् अपि महत्त्वपूर्णं कारकम् अस्ति । चीनसर्वकारेण उद्यमानाम् नवीनतायां निवेशं कर्तुं औद्योगिकमानकसुधारार्थं च प्राधान्यनीतीनां श्रृङ्खला प्रवर्तते।
फॉक्सकॉन् इत्यस्य औद्योगिकहस्तांतरणं विपर्ययः च न केवलं कम्पनीयाः कृते एव सामरिकसमायोजनं भवति, अपितु सम्बन्धित-उद्योगेषु क्षेत्रेषु च गहनः प्रभावः भवति भारत, वियतनाम इत्यादीनां स्थानानां कृते फॉक्सकॉन् इत्यस्य प्रारम्भिकनिवेशेन स्थानीयनिर्माणस्य विकासः प्रवर्धितः, रोजगारस्य अवसराः प्रदत्ताः, आर्थिकवृद्धिः च प्रवर्धिता परन्तु फॉक्सकॉन् इत्यस्य आंशिकनिवृत्त्या स्थानीयोद्योगविकासे अपि केचन उतार-चढावः भवितुम् अर्हन्ति ।
चीनस्य कृते फॉक्सकॉन् इत्यस्य प्रतिफलनिवेशः औद्योगिकसमुच्चयप्रभावं सुदृढं कर्तुं सहायकं भविष्यति तथा च प्रौद्योगिकीनवाचारं औद्योगिकं उन्नयनं च प्रवर्धयिष्यति। तत्सह, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य अन्येषु सम्बद्धेषु उद्योगेषु च नूतनान् अवसरान्, आव्हानानि च आनयति ।
ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे औद्योगिकविन्यासे फॉक्सकॉन् इत्यस्य परिवर्तनस्य अपि श्रृङ्खलाप्रतिक्रिया अभवत् । यथा यथा फॉक्सकॉन् विभिन्नेषु प्रदेशेषु स्वस्य उद्योगान् समायोजयति तथा तथा तस्य उत्पादानाम् उत्पादनविक्रयजालम् अपि परिवर्तितम् अस्ति । एतेन ई-वाणिज्यस्य द्रुतवितरणस्य रसदमार्गः वितरणदक्षता च प्रत्यक्षतया प्रभाविता भवति ।
यदा फॉक्सकॉन् स्वस्य औद्योगिकशृङ्खलायाः भागं दक्षिणपूर्व एशियायां दक्षिण एशियायां च स्थानान्तरयति तदा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां नूतनानां रसद-आवश्यकतानां अनुकूलतायाः आवश्यकता वर्तते । उपभोक्तृभ्यः समये सटीकतया च उत्पादानाम् वितरणं कर्तुं शक्यते इति सुनिश्चित्य नूतनानां परिवहनमार्गाणां विकासः, स्थानीयरसदकम्पनीभिः सह सहकार्यं सुदृढं च आवश्यकं भवेत्।
झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः वर्धितः निवेशः ई-वाणिज्य-एक्सप्रेस्-कम्पनीभ्यः क्षेत्रे स्ववितरणजालस्य अनुकूलनार्थं प्रेरयिष्यति, सेवायाः गुणवत्तां गतिं च सुधारयिष्यति रसदस्थलानां विन्यासः वर्धितः, अधिकानि मानवीय-भौतिक-सम्पदां निवेशः च भवितुम् अर्हति ।
तदतिरिक्तं फॉक्सकॉन्-संस्थायाः उत्पादप्रकारेषु विक्रय-प्रतिरूपेषु च परिवर्तनेन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य पैकेजिंग्, गोदाम-आदिपक्षेषु नूतनाः आवश्यकताः अपि अग्रे स्थापिताः भविष्यन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां ग्राहकानाम् विविध-आवश्यकतानां पूर्तये सेवासु निरन्तरं नवीनतां सुधारयितुम् च आवश्यकता वर्तते ।
संक्षेपेण, फॉक्सकॉन् इत्यस्य औद्योगिकहस्तांतरणं विपर्ययः च एकः जटिलः आर्थिकघटना अस्ति, तथा च ई-वाणिज्यस्य द्रुतवितरणम् अन्येषु च सम्बद्धेषु उद्योगेषु तस्य प्रभावः बहुपक्षीयः अस्ति प्रासंगिककम्पनीनां उद्योगानां च स्थायिविकासं प्राप्तुं विपण्यगतिशीलतायां निकटतया ध्यानं दातुं लचीलेन प्रतिक्रियां दातुं च आवश्यकता वर्तते।