समाचारं
समाचारं
Home> उद्योग समाचार> परिवहन दिग्गज एवं बाजार प्रतियोगिता का नया पैटर्न
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विश्वपरिवहन उद्यमानाम् विकासस्य स्थितिः
फॉर्च्यून ५०० मध्ये परिवहनकम्पनयः प्रबलं बलं प्रभावं च प्रदर्शितवन्तः । लुफ्थान्सा समूहः उच्चगुणवत्तायुक्तविमानसेवाभिः विस्तृतमार्गजालेन च अन्तर्राष्ट्रीयविमानविपण्ये महत्त्वपूर्णस्थानं धारयति । मर्सक् समूहः स्वस्य कुशलरसदपरिवहनेन, आपूर्तिशृङ्खलाप्रबन्धनेन च जहाजयानक्षेत्रे अग्रणीः अभवत् । एताः कम्पनयः स्वस्य अग्रणीतां निर्वाहयितुम् प्रौद्योगिकी-नवीनता, विपण्यविस्तारः, ब्राण्ड्-निर्माणम् इत्यादिषु पक्षेषु निवेशं निरन्तरं कुर्वन्ति ।2. चीनीयपरिवहनकम्पनीनां सम्मुखीभूतानि आव्हानानि
तदपेक्षया चीनस्य विमानन उद्योगनिगमः इत्यादयः चीनीयविमानसेवाः फॉर्च्यून ५०० इत्यस्य सूचीं कर्तुं असफलाः अभवन्, येन काश्चन समस्याः उजागरिताः । एकतः अन्तर्राष्ट्रीयविपण्यप्रतियोगितायां ब्राण्ड्-जागरूकतायाः, सेवा-गुणवत्तायाश्च सुधारस्य आवश्यकता वर्तते । अपरपक्षे प्रौद्योगिकी अनुसंधानविकासः नवीनताक्षमता च तुल्यकालिकरूपेण अपर्याप्ताः सन्ति, येन उद्यमानाम् विकासः प्रतिबन्धितः भवति । तस्मिन् एव काले आन्तरिकविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, येन कम्पनीषु प्रचण्डः दबावः जातः ।3. परिवहनकम्पनीषु ई-वाणिज्य-उद्योगस्य प्रभावः
ई-वाणिज्यस्य तीव्रवृद्ध्या परिवहन-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । ई-वाणिज्यव्यापारस्य वृद्ध्या द्रुतवितरणस्य, रसदस्य च माङ्गलिका महती वर्धिता अस्ति । एतेन परिवहनकम्पनयः परिवहनजालस्य अनुकूलनार्थं परिवहनदक्षतायाः उन्नयनार्थं च प्रवर्तन्ते । परन्तु ई-वाणिज्यस्य विकासेन प्रतिस्पर्धा अपि तीव्रा अभवत्, परिवहनकम्पनीभिः ई-वाणिज्य-उद्योगस्य विविध-आवश्यकतानां पूर्तये सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं आवश्यकम् अस्ति4. परिवहन उद्यमानाम् भविष्यस्य विकासदिशा
भयंकरबाजारप्रतिस्पर्धायां विशिष्टतां प्राप्तुं परिवहनकम्पनीनां प्रौद्योगिकीनवाचारं सुदृढं कर्तुं सेवागुणवत्तायां च सुधारः करणीयः। अन्तर्राष्ट्रीयविपण्यस्य विस्तारः, अन्तर्राष्ट्रीयउद्यमैः सह सहकार्यं सुदृढं करणं च स्थायिविकासस्य महत्त्वपूर्णाः उपायाः सन्ति । तत्सह पर्यावरणसंरक्षणस्य स्थायिविकासस्य च अवधारणासु ध्यानं दत्त्वा हरितपरिवहनस्य विकासं प्रवर्धयितुं भविष्यस्य प्रवृत्तिः भविष्यति।5. उपसंहारः
सारांशेन परिवहन-उद्यमानां विकासः अनेकैः कारकैः प्रभावितः भवति । नूतनविपण्यवातावरणे उद्यमानाम् परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, अवसरान् गृह्णीतुं, स्वस्य दीर्घकालीनविकासं प्राप्तुं च आव्हानानां सामना कर्तुं आवश्यकता वर्तते। चीनस्य परिवहनकम्पनीभिः तत् ग्रहणं कर्तुं, स्वस्य शक्तिं सुधारयितुम्, अन्तर्राष्ट्रीयमञ्चे दृढतरं प्रतिस्पर्धां दर्शयितुं च आवश्यकता वर्तते।