समाचारं
समाचारं
Home> Industry News> चीन एवरग्राण्डे इत्यस्य अशान्तिः उदयमानव्यापाररूपैः सह अन्तरक्रिया च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य उदयेन अन्तर्जालप्रौद्योगिक्याः तीव्रविकासः उपभोक्तृमागधायां परिवर्तनं च लाभः अभवत् । अधुना जनानां केवलं मूषकस्य अथवा मोबाईलफोनस्य पटलं क्लिक् करणीयम्, तेषां प्रियं उत्पादं शीघ्रं तेषां हस्ते वितरितुं शक्यते । एषा सुविधा उपभोक्तृणां शॉपिङ्ग-अनुभवस्य महतीं सुधारं करोति, ई-वाणिज्य-विपण्यस्य समृद्धिं च प्रवर्धयति । प्रमुखैः ई-वाणिज्य-मञ्चैः वितरण-गति-सेवा-गुणवत्ता-सुधारार्थं द्रुत-वितरण-सेवासु निवेशः वर्धितः, येन अधिकाः उपभोक्तारः आकर्षिताः तस्मिन् एव काले द्रुतवितरणकम्पनयः निरन्तरं नवीनतां कुर्वन्ति, रसदजालस्य अनुकूलनं कुर्वन्ति, ई-वाणिज्य-उद्योगस्य वर्धमानानाम् आवश्यकतानां पूर्तये परिचालनदक्षतायां सुधारं कुर्वन्ति च
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य विकासः सुचारुरूपेण न अभवत् । द्रुतविस्तारप्रक्रियायां अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । यथा, रसदव्ययस्य वर्धनं, वितरणकर्मचारिणां अभावः, विषमसेवागुणवत्ता च इत्यादयः विषयाः सन्ति । तदतिरिक्तं पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन सह एक्स्प्रेस् पैकेजिंग् इत्यस्य अत्यधिकप्रयोगः अपि सामाजिकानां ध्यानस्य केन्द्रबिन्दुः अभवत् एतासां चुनौतीनां सामना कर्तुं ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-कम्पनीनां च सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण स्थायि-विकास-प्रतिमानानाम् अन्वेषणस्य च आवश्यकता वर्तते
तस्य विपरीतम् चीन एवरग्राण्ड्-नगरस्य स्थितिः सर्वथा भिन्ना अस्ति । एकदा चीनस्य स्थावरजङ्गम-उद्योगे एवरग्राण्डे-संस्था विशालः आसीत्, परन्तु अत्यधिकविस्तारस्य, उच्चऋणस्य च कारणेन सः गम्भीरसंकटे पतितः । परिसमापकस्य कानूनी प्रक्रियायाः कारणात् एवरग्राण्डे इत्यस्य स्थितिः अधिका अभवत् । एवरग्राण्डे इत्यस्य प्रकरणेन सम्पूर्णव्यापारसमुदायस्य कृते अलार्मः ध्वनितम्, यत् कम्पनीभिः स्केलस्य लाभस्य च अनुसरणं कुर्वन्तः जोखिमप्रबन्धनस्य, स्थायिविकासस्य च विषये ध्यानं दातव्यम् इति चेतावनी दत्ता
अतः चीन एवरग्राण्डे इत्यस्य संकटस्य ई-वाणिज्यस्य द्रुतवितरणस्य विकासस्य च मध्ये किं सम्बन्धः अस्ति? एकतः एवरग्राण्डे इत्यस्य दुर्दशा आर्थिकपरिवर्तनस्य कालखण्डे पारम्परिक-उद्योगानाम् आव्हानानि प्रतिबिम्बयति । आर्थिकसंरचनायाः समायोजनेन, विपण्यमागधायां परिवर्तनेन च केचन पारम्परिकाः उद्योगाः यदि समये स्वरणनीतिं समायोजयितुं न शक्नुवन्ति तर्हि विपत्तौ पतितुं शक्नुवन्ति उदयमानव्यापाररूपेण ई-वाणिज्यस्य द्रुतवितरणं आर्थिकविकासस्य नूतनप्रवृत्तेः प्रतिनिधित्वं करोति । अस्य तीव्रविकासस्य पृष्ठतः अस्य विपण्यमागधायाः सटीकग्रहणं प्रौद्योगिकीनवाचारस्य सक्रियप्रयोगः च अस्ति । अपरपक्षे एवरग्राण्डे-संकटः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय अपि सतर्कः भवितुं स्मरणं करोति । द्रुतविकासप्रक्रियायां अस्माभिः जोखिमनियन्त्रणे ध्यानं दातव्यं, अन्धविस्तारं, अत्यधिकऋणं च परिहरितव्यम् । तत्सह, निगमशासनं सुदृढं कर्तुं, परिचालनदक्षतां सुधारयितुम्, उद्यमानाम् स्थायिविकासं सुनिश्चितं कर्तुं च आवश्यकम् अस्ति
संक्षेपेण यद्यपि चीन-एवरग्राण्डे-संकटस्य ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विकासस्य च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि सामान्य-आर्थिक-वातावरणे द्वयोः मध्ये अविच्छिन्न-सम्बन्धाः सन्ति अस्माभिः एवरग्राण्डे-प्रकरणात् पाठं ज्ञातव्यं, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थं स्थिरं च विकासं प्रवर्तनीयं, आर्थिक-समृद्धौ अधिकं योगदानं च दातव्यम् |.