समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा यूरोपीयसङ्घस्य विद्युत्वाहनकरः सम्भाव्यशृङ्खलाप्रतिक्रियाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयसङ्घस्य योजना प्रथमं यूरोपीयसङ्घस्य विपण्यां चीनीयविद्युत्वाहनानां विक्रयं प्रत्यक्षतया प्रभावितं करिष्यति। चीनीयवाहननिर्मातृणां कृते तेषां कृते व्ययस्य वर्धनं, विपण्यभागस्य न्यूनता इत्यादीनां आव्हानानां सामना कर्तुं शक्यते । एतेन न केवलं वाहन-उद्योगस्य विकासः प्रभावितः भविष्यति, अपितु भाग-आपूर्तिकर्तारः, रसद-कम्पनयः इत्यादयः सन्ति, सम्बन्धित-औद्योगिक-शृङ्खलासु अपि श्रृङ्खला-प्रतिक्रिया भविष्यति
रसदक्षेत्रे ई-वाणिज्यस्य द्रुतवितरणस्य परिचालनव्ययः प्रभावितः भवितुम् अर्हति । यदि विद्युत्वाहनानां निर्यातः अवरुद्धः भवति तथा च सम्बद्धानां रसदस्य परिवहनस्य च माङ्गल्यं न्यूनीभवति तर्हि रसदकम्पनयः परिवहनक्षमतां मालवाहनदरं च समायोजयितुं शक्नुवन्ति, येन ई-वाणिज्यस्य द्रुतवितरणस्य परिवहनव्ययः प्रभावितः भवति तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारतनावानां कारणेन विनिमयदरेषु उतार-चढावः भवितुम् अर्हति, येन सीमापार-ई-वाणिज्य-एक्सप्रेस्-वितरण-सम्बद्धानां कम्पनीनां कृते मुद्रा-निपटनस्य जोखिमाः, व्ययः च वर्धन्ते
उपभोक्तृदृष्ट्या चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य करस्य कारणेन तेषां मूल्यवृद्धिः भवितुम् अर्हति । उपभोक्तारः कारक्रयणकाले अधिकं सावधानाः भवितुम् अर्हन्ति, अतः वाहनविपण्ये समग्रग्राहकमागधा प्रभाविता भवति । एषः परिवर्तनः उपभोक्तृणां अन्यवस्तूनाम् क्रयणस्य इच्छां परोक्षरूपेण प्रभावितं कर्तुं शक्नोति, यत्र ई-वाणिज्यमञ्चानां माध्यमेन क्रीतवस्तूनि अपि सन्ति, यस्य क्रमेण ई-वाणिज्यस्य द्रुतवितरणस्य व्यावसायिकमात्रायां निश्चितः प्रभावः भविष्यति
तत्सह वैश्विक-अर्थव्यवस्थायाः परस्परनिर्भरतायाः कारणात् अयं व्यापारविवादः केवलं चीन-यूरोप-देशयोः मध्ये एव सीमितः नास्ति । अन्ये देशाः प्रदेशाः च एतस्याः स्थितिं प्रति प्रतिक्रियां दत्त्वा स्वव्यापारनीतिषु समायोजनं कर्तुं शक्नुवन्ति । एषा अनिश्चितता अन्तर्राष्ट्रीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारे अधिकान् जटिलतां, आव्हानानि च आनयिष्यति |
परन्तु एतादृशी स्थितिः सम्मुखीकृत्य अवसरानां पूर्णतया अभावः न भवति । ई-वाणिज्य-एक्सप्रेस्-कम्पनयः एतत् अवसरं स्वीकृत्य स्वस्य परिचालन-प्रतिमानानाम् अनुकूलनं, सेवा-गुणवत्ता-सुधारं, स्वस्य प्रतिस्पर्धां वर्धयितुं व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति । उदाहरणार्थं, प्रौद्योगिकी-नवाचारस्य माध्यमेन वयं बुद्धिमान् रसद-प्रबन्धनस्य साक्षात्कारं कर्तुं शक्नुमः तथा च परिवहन-दक्षतां सटीकतायां च सुधारं कर्तुं शक्नुमः, येन वर्धमान-व्ययस्य दबावस्य संयुक्तरूपेण सामना कर्तुं शक्नुमः तथा च परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुमः |.
संक्षेपेण यद्यपि चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य करः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगात् दूरं दृश्यते तथापि वैश्वीकरण-आर्थिक-परिदृश्ये द्वयोः मध्ये सूक्ष्मः गहनः च सम्बन्धः अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः अन्तर्राष्ट्रीय-व्यापार-स्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं, स्थायि-विकासं प्राप्तुं लचीलेन प्रतिक्रियां दातुं च आवश्यकता वर्तते ।