समाचारं
समाचारं
Home> उद्योग समाचार> एवरग्राण्ड मुकदमे तथा ई-वाणिज्य उद्योग की गुप्त संलग्नता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोक्तृणां शॉपिङ्ग् अनुभवाय ई-वाणिज्यस्य द्रुतवितरणस्य कुशलं वितरणं महत्त्वपूर्णम् अस्ति । द्रुतगतिः सटीका च वितरणसेवा उपभोक्तृसन्तुष्टिं निष्ठां च वर्धयितुं शक्नोति । परन्तु तत्सहकालं ई-वाणिज्यस्य द्रुतवितरणस्य अपि व्ययनियन्त्रणस्य समस्या भवति । प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं एक्स्प्रेस् डिलिवरी कम्पनीभिः प्रौद्योगिकीसंशोधनविकासः, जनशक्तिप्रशिक्षणं, आधारभूतसंरचनानिर्माणं च इत्यत्र बहु धनं निवेशयितुं आवश्यकम् अस्ति
एवरग्राण्डे इत्यस्य मुकदमा निधिप्रबन्धनस्य व्याजवितरणस्य च दृष्ट्या कम्पनीयाः जटिलस्थितिं प्रतिबिम्बयति । इदं किञ्चित् सदृशं भवति यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः स्वसञ्चालने सम्मुखीभवति व्यय-लाभ-तुल्य-समस्या । लाभप्रदतायाः अनुसरणप्रक्रियायां संसाधनानाम् आवंटनं कथं यथोचितरूपेण करणीयम्, उद्यमानाम् स्थायिविकासः सुनिश्चितः करणीयः इति सामान्यं आव्हानं वर्तते ।
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य विकासः नीतिविनियमैः अपि प्रभावितः भवति । रसद-उद्योगस्य कृते सर्वकारस्य नियामकनीतिषु निरन्तरं सुधारः भवति, यस्य उद्देश्यं विपण्य-व्यवस्थायाः मानकीकरणं, उपभोक्तृ-अधिकारस्य रक्षणं च भवति । एतत् एवरग्राण्डे-घटनायां सम्बद्धैः कानूनीकार्यवाहीभिः नियामकविषयैः च सह अनिवार्यतया निगम-अनुपालन-सञ्चालनस्य आवश्यकताः प्रतिबिम्बयति
संक्षेपेण यद्यपि एवरग्राण्डे मुकदमेन ई-वाणिज्यस्य द्रुतवितरणं च विभिन्नक्षेत्रेषु घटनारूपेण दृश्यते तथापि आर्थिकसञ्चालनस्य निगमप्रबन्धनस्य च स्तरे अनेके परस्परप्रभावाः सन्दर्भाः च सन्ति