सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य गुप्तं परस्परं संयोजनं चीनस्य गृहे आलस्यस्य च घटना

ई-वाणिज्यस्य द्रुतवितरणस्य गुप्तं परस्परं संयोजनं चीनस्य गृहे आलस्यस्य च घटना


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन शॉपिङ्ग् अत्यन्तं सुलभं जातम् । गृहात् न निर्गत्य जनाः सहजतया विविध-उत्पादानाम् आदेशं दातुं शक्नुवन्ति, परन्तु एतेन आवेग-उपभोगे अपि वृद्धिः अभवत् । बहुवारं उपभोक्तारः यदा आकर्षकप्रचारं पश्यन्ति तदा ते अविचार्य बहुमात्रायां मालक्रयणं कुर्वन्ति । यथा - तानि सुन्दराणि व्यावहारिकाणि च प्रतीयमानानि वासगृहस्य अलङ्काराः, आरामदायकाः सोफाः, अथवा रोमान्टिकस्नानकुण्डाः इत्यादयः।

यदा एतानि उत्पादनानि स्वगृहेषु वितरन्ति स्म तदा उपभोक्तारः आविष्कृतवन्तः यत् ते स्वस्य वास्तविक आवश्यकताः पूर्णतया न पूरयन्ति, अथवा गृहे एतानि स्थापयितुं पर्याप्तं स्थानं नास्ति फलतः एतानि वस्तूनि निष्क्रियवस्तूनि भूत्वा वासगृहे, बालकनीयां, अतिथिशय्याकक्षे इत्यादिषु स्थानेषु सञ्चिताः अभवन् ।

काफीमेजः, बे खिडकयः, वस्त्रशोषकस्थानम् इत्यादीनि वस्तूनि अपवादाः न सन्ति । ई-वाणिज्यमञ्चे उत्तमाः चित्राणि, मार्मिकवर्णनानि च उपभोक्तृभ्यः क्रयणस्य प्रबलं इच्छां जनयन्ति । परन्तु मालस्य प्राप्तेः अनन्तरं अनुचितपरिमाणेन अथवा असङ्गतशैल्यादिकारणात् अपि पार्श्वे स्थापयितुं शक्यते ।

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य कुशलवितरणसेवाभिः क्रयणनिर्णयेषु उपभोक्तृणां सावधानता अपि किञ्चित्पर्यन्तं न्यूनीकृता अस्ति यतः सर्वे जानन्ति यत् यदि भवान् सन्तुष्टः नास्ति तर्हि उत्पादस्य प्रत्यागमनं तुल्यकालिकरूपेण सुलभम् अस्ति । एषा मानसिकता क्रयणव्यवहारं अधिकं आकस्मिकं करोति, अप्रयुक्तवस्तूनाम् संख्यां अधिकं वर्धयति ।

चीनीयकुटुम्बानां कृते अत्यधिकाः निष्क्रियवस्तूनि न केवलं स्थानं गृह्णन्ति, अपितु संसाधनानाम् अपव्ययम् अपि जनयन्ति । पर्यावरणदृष्ट्या एषः चिन्ताजनकः विषयः अस्ति । तत्सह एतेषां अप्रयुक्तानां वस्तूनाम् निष्कासनार्थं समयः, परिश्रमः च भवति ।

अस्याः घटनायाः न्यूनीकरणाय उपभोक्तारः शॉपिङ्गं कुर्वन्तः अधिकं तर्कशीलाः भवेयुः । भवतः वास्तविक आवश्यकताः, भवतः गृहस्थानं, भवतः वस्तूनाम् व्यावहारिकता, स्थायित्वं च पूर्णतया विचारयन्तु । केवलं आवेगस्य वा आकर्षकमूल्यस्य वा कारणेन अन्धरूपेण आदेशं मा ददातु।

ई-वाणिज्य-मञ्चाः, एक्स्प्रेस्-वितरण-कम्पनयः अपि अस्मिन् विषये निश्चितां भूमिकां कर्तुं शक्नुवन्ति । यथा, ई-वाणिज्यमञ्चाः उपभोक्तृभ्यः अधिकसूचितविकल्पं कर्तुं सहायतार्थं अधिकसटीकं विस्तृतां च उत्पादसूचनाः प्रदातुं शक्नुवन्ति । वितरणप्रक्रियायाः कालखण्डे द्रुतवितरणकम्पनयः उपभोक्तृभ्यः अनावश्यकं अपव्ययस्य परिहाराय सावधानीपूर्वकं क्रयणं कर्तुं समुचितरूपेण स्मारयितुं शक्नुवन्ति ।

संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्यस्य द्रुतवितरणं चीनीयगृहेषु आलस्यस्य घटनायाः निकटतया सम्बद्धम् अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव अधिकं तर्कसंगतं, पर्यावरणसौहृदं, स्थायित्वं च उपभोगप्रतिरूपं प्राप्तुं शक्यते ।