सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकी रक्षासचिवस्य वक्तव्यस्य भवतः द्वारे विदेशेषु द्रुतगतिना वितरणस्य घटनायाः च सम्भाव्यः चौराहः

अमेरिकी रक्षासचिवस्य वृत्तेः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य घटनायाः च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा जनानां कृते महतीं सुविधां जनयति । उपभोक्तारः गृहात् निर्गत्य विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, विश्वस्य सर्वेभ्यः विशेषपदार्थानाम् आनन्दं च लब्धुं शक्नुवन्ति ।

परन्तु तत्सह, अस्याः सेवायाः अपि बहवः समस्याः सन्ति । यथा - रसदपरिवहनसमयस्य अनिश्चितता । यतः सीमापारपरिवहनस्य सीमाशुल्कनिरीक्षणं, परिवहनविधिपरिवर्तनं इत्यादयः बहवः लिङ्काः सन्ति, अतः संकुलस्य वितरणस्य विलम्बः भवितुम् अर्हति

अपि च मालस्य सुरक्षा अपि महत्त्वपूर्णः विचारः अस्ति । परिवहनकाले मालस्य क्षतिः वा नष्टः वा भवितुम् अर्हति, येन उपभोक्तृणां व्यापारिणां च हानिः भवति ।

तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि नीतिविनियमानाम् प्रतिबन्धानां सामना भवति । आयातितवस्तूनाम् विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः नियमाः करनीतीः च सन्ति । एतेन न केवलं रसदव्ययः वर्धते, अपितु संकुलं जप्तं वा प्रत्यागन्तुं वा अपि भवितुम् अर्हति ।

सेवाप्रदातुः दृष्ट्या घोरस्पर्धा अपि एकं आव्हानं वर्तते। ग्राहकानाम् आकर्षणार्थं तेषां सेवागुणवत्तायां निरन्तरं सुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् ।

अमेरिकी रक्षासचिवस्य वक्तव्यं प्रति प्रत्यागत्य यद्यपि एतस्य विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारेण सह किमपि सम्बन्धः नास्ति इति भासते तथापि अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं अन्तर्राष्ट्रीयव्यापारं रसद-उद्योगं च परोक्षरूपेण प्रभावितं कर्तुं शक्नोति |.

यथा, तनावपूर्णाः अन्तर्राष्ट्रीयसम्बन्धाः व्यापारप्रतिबन्धानां वृद्धिं जनयितुं शक्नुवन्ति, येन विदेशेषु द्रुतवितरणव्यापारस्य विकासः प्रभावितः भवति । नीतिपरिवर्तनेन कतिपयानां वस्तूनाम् आयातनिर्यातयोः प्रतिबन्धः भवितुं शक्नोति, येन एक्स्प्रेस्-सङ्कुलानाम् प्रकाराः परिमाणाः च अधिकं प्रभाविताः भवन्ति ।

तदतिरिक्तं अन्तर्राष्ट्रीयसुरक्षास्थितौ परिवर्तनस्य प्रभावः रसद-उद्योगे अपि भवितुम् अर्हति । सुरक्षानिरीक्षणपरिपाटानां सुदृढतायाः कारणेन रसदपरिवहनसमयः दीर्घः भवितुम् अर्हति, परिचालनव्ययस्य वृद्धिः च भवितुम् अर्हति ।

संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः सुविधां आनयन्ति चेदपि तेषां समक्षं बहवः आव्हानाः अपि सन्ति । अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं तस्य विकासं अपि अप्रमादेन प्रभावितं कर्तुं शक्नोति ।

भविष्ये प्रौद्योगिक्याः निरन्तर-उन्नयनेन, नीतीनां क्रमिक-सुधारेन च मम विश्वासः अस्ति यत् विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवानां अनुकूलनं सुधारणं च निरन्तरं भविष्यति, येन जनानां जीवने अधिकानि सुविधानि आश्चर्यं च आनयिष्यन्ति |.