सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> आरएमबी-विनिमयदरस्य उतार-चढावस्य अन्तर्गतं सीमापार-रसदस्य नवीनाः प्रवृत्तयः

आरएमबी विनिमयदरस्य उतार-चढावस्य अन्तर्गतं सीमापार-रसदस्य नवीनाः प्रवृत्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह सीमापार-ई-वाणिज्यस्य प्रफुल्लता वर्तते, विदेशेषु द्रुत-द्वार-सेवानां माङ्गल्यं च वर्धते यदा आरएमबी-विनिमयदरः उतार-चढावम् अनुभवति तदा विदेशेषु एक्स्प्रेस्-वितरणसेवानां मूल्ये, मूल्ये, विपण्यसंरचने च महत्त्वपूर्णः प्रभावः भवति ।

व्ययदृष्ट्या विनिमयदरेषु परिवर्तनं प्रत्यक्षतया परिवहनस्य, गोदामस्य इत्यादीनां लिङ्कानां व्ययस्य प्रभावं करोति । यदा आरएमबी-मूल्यं वर्धते तदा आरएमबी-रूपेण निर्धारितस्य आयातितवस्तूनाम् मूल्यं न्यूनीभवति, विदेशेषु एक्स्प्रेस्-वितरण-कम्पनयः परिवहन-उपकरण-क्रयणे, भण्डार-स्थान-भाडे च तुल्यकालिकरूपेण न्यूनं व्यययन्ति एतेन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-सञ्चालन-कम्पनीनां कृते कतिपयानां व्ययस्य रक्षणं भवति, तेषां लाभ-मार्जिनं वर्धयितुं च सहायकं भवति ।

प्रत्युत यदा आरएमबी-मूल्यं न्यूनीभवति तदा विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीनां आयातव्ययः वर्धते, तदनुसारं परिचालनदबावः वर्धते लाभं निर्वाहयितुम् कम्पनयः मूल्यानां समायोजनं, परिचालनप्रक्रियाणां अनुकूलनं च इत्यादीनि उपायानि कर्तुं शक्नुवन्ति ।

मूल्यस्य दृष्ट्या आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावः विदेशेषु एक्स्प्रेस्-वितरणसेवानां शुल्केषु अपि भविष्यति । यदा आरएमबी-मूल्यं वर्धते तदा आयातितवस्तूनाम् उपभोक्तृणां माङ्गल्यं वर्धयितुं शक्यते, विदेशेषु एक्स्प्रेस्-वितरणसेवानां माङ्गलिका अपि वर्धते । अधिकग्राहकानाम् आकर्षणार्थं द्रुतवितरणकम्पनयः विपण्यप्रतिस्पर्धासु सुधारं कर्तुं सेवामूल्यानि मध्यमरूपेण न्यूनीकर्तुं शक्नुवन्ति ।

यदा आरएमबी-मूल्यं न्यूनीभवति तदा आयातितवस्तूनाम् मूल्यं वर्धते, उपभोक्तृणां क्रयणस्य इच्छा दमिता भवितुम् अर्हति, तदनुसारं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां माङ्गल्यं न्यूनीभवति अस्मिन् समये वर्धमानव्ययस्य पतनेन च क्षतिं पूरयितुं द्रुतवितरणकम्पनयः सेवामूल्यानि वर्धयितुं शक्नुवन्ति, येन उपभोक्तृविकल्पाः प्रभाविताः भवन्ति

तदतिरिक्तं आरएमबी-विनिमयदरस्य उतार-चढावः विदेशेषु एक्स्प्रेस्-वितरणसेवानां विपण्यसंरचनां अपि प्रभावितं करिष्यति । यदा आरएमबी-मूल्यं वर्धते तदा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-दिग्गजाः चीनीय-विपण्ये निवेशं वर्धयितुं शक्नुवन्ति, विपण्य-भागाय अधिकं स्पर्धां कर्तुं च शक्नुवन्ति । घरेलु-लघु-मध्यम-आकारस्य द्रुत-वितरण-कम्पनयः अधिक-तीव्र-प्रतिस्पर्धायाः सामनां कर्तुं शक्नुवन्ति, तथा च केचन न्यून-प्रतिस्पर्धा-कम्पनयः समाप्ताः भवितुम् अर्हन्ति ।

तद्विपरीतम् यदा आरएमबी-मूल्यं न्यूनीभवति तदा विदेशेषु विपण्यविस्तारकाले घरेलु-एक्सप्रेस्-वितरण-कम्पनयः अधिकानि आव्हानानि सम्मुखीकुर्वन्ति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-दिग्गजानां लाभाः च अधिकं स्पष्टाः भवितुम् अर्हन्ति एतेन घरेलु-एक्सप्रेस्-वितरण-कम्पनयः स्वस्य सामर्थ्यं सुदृढं कर्तुं प्रेरिताः भविष्यन्ति तथा च प्रतिस्पर्धात्मकदबावस्य सामना कर्तुं सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम्।

न केवलं, आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावः विदेशेषु एक्स्प्रेस्-वितरणसेवानां आपूर्तिशृङ्खलायां अपि भविष्यति । विनिमयदरेषु परिवर्तनेन आपूर्तिकर्तानां मूल्यं, वितरणसमयः, उत्पादस्य गुणवत्ता च समायोजनं कर्तुं शक्यते, येन द्रुतवितरणकम्पनीनां रसदव्यवस्थाः सेवागुणवत्ता च प्रभाविताः भवेयुः

आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावस्य सामना कर्तुं विदेशेषु द्वारे द्वारे द्रुतवितरणकम्पनीनां जोखिमप्रबन्धनं सुदृढं कर्तुं आवश्यकता वर्तते। एकतः कम्पनयः विनिमयदरजोखिमान् ताडयितुं शक्नुवन्ति तथा च वित्तीयसाधनानाम् उपयोगेन व्ययस्य लाभस्य च उपरि विनिमयदरस्य उतार-चढावस्य प्रभावं न्यूनीकर्तुं शक्नुवन्ति, यथा अग्रे अनुबन्धाः विकल्पाः च अपरपक्षे उद्यमानाम् आपूर्तिकर्ताभिः ग्राहकैः सह संचारं समन्वयं च सुदृढं कर्तव्यं यत् तेन विनिमयदरस्य उतार-चढावस्य कारणेन आनितानां आव्हानानां संयुक्तरूपेण सामना कर्तुं शक्यते।

तत्सह, सर्वकारेण, सम्बन्धितविभागैः च नीतिसमर्थनं मार्गदर्शनं च सुदृढं कर्तव्यम्। स्थिरविनिमयदरनीतिं निर्माय उद्यमानाम् कृते उत्तमं विनिमयदरवातावरणं निर्मातुम्। सीमापार-रसद-उद्योगस्य नियमनं पर्यवेक्षणं च सुदृढं कुर्वन्तु तथा च विपण्यस्य स्वस्थविकासं प्रवर्धयन्तु। तदतिरिक्तं सीमापार-ई-वाणिज्यस्य, रसद-कम्पनीनां च समर्थनं वर्धितं भविष्यति, येन विनिमयदर-जोखिमानां निवारणस्य क्षमतायां सुधारः भवति |.

संक्षेपेण वक्तुं शक्यते यत् आरएमबी-विनिमयदरस्य उतार-चढावस्य विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु बहुपक्षीयः प्रभावः अभवत् । उद्यमानाम्, सर्वकाराणां च मिलित्वा सीमापार-रसद-उद्योगस्य स्थायि-विकासस्य प्रवर्धनार्थं प्रभावी-उपायान् कर्तुं आवश्यकता वर्तते |