समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-पाश्चात्यविनिमययोः बहुतत्त्वानां आधुनिकसेवानां च एकीकरणविषये
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य क्रीडाक्षेत्रे उपलब्धयः विश्वव्यापीं ध्यानं आकर्षितवन्तः, टेनिस्-क्रीडायाः आरभ्य मुक्तशैल्याः यावत्, अन्तर्राष्ट्रीय-क्रीडासु तैरण-दलस्य उत्कृष्ट-प्रदर्शनात् आरभ्य ओलम्पिक-क्रीडायाः अद्भुत-क्षणाः यावत्, ते सर्वे चीन-क्रीडायाः सामर्थ्यं प्रगतिञ्च प्रदर्शयन्ति |. ओलम्पिकक्रीडायाः उद्घाटनसमारोहे चीनदेशस्य सांस्कृतिकं आकर्षणं, राष्ट्रियप्रतिमा च विश्वस्य समक्षं दर्शिता । एताः उपलब्धयः न केवलं क्रीडकानां परिश्रमस्य परिणामः, अपितु देशस्य व्यापकबलस्य उन्नयनस्य प्रतिबिम्बम् अपि अस्ति । परन्तु अन्तर्राष्ट्रीयविनिमयेषु कदाचित् विसंगतस्वरः भवति । पश्चिमे केषाञ्चन जनानां चीनस्य विकासस्य विषये दुर्बोधाः पूर्वाग्रहाः च सन्ति, ते च चीनस्य यथायोग्यं सम्मानं न ददति।
आर्थिकक्षेत्रे चीनदेशस्य अपि प्रचण्डः विकासः अभवत् । ई-वाणिज्यस्य उदयेन सह द्रुतवितरणसेवा उपभोक्तृणां व्यापारिणां च संयोजनाय महत्त्वपूर्णः सेतुः अभवत् । विशेषतः विदेशेषु एक्स्प्रेस्-वितरणसेवाः सीमापार-ई-वाणिज्यस्य विकासाय दृढं समर्थनं प्रददति । यद्यपि विदेशेषु एक्स्प्रेस्-वितरण-सेवासु बहवः आव्हानाः सन्ति, यथा उच्च-रसद-व्ययः, दीर्घः परिवहन-समयः, सीमाशुल्क-परिवेक्षणम् इत्यादयः, तथापि एतेन नूतनाः अवसराः अपि आनयन्ति
एकतः विदेशेषु द्रुतवितरणसेवाः उपभोक्तृणां विदेशवस्तूनाम् आग्रहं पूरयन्ति, विपण्यप्रदायं च समृद्धयन्ति । अपरपक्षे अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, देशान्तरेषु आर्थिकसम्बन्धं सुदृढं करोति च । उद्यमानाम् कृते विदेशेषु एक्स्प्रेस्-वितरण-सेवाः विपण्य-व्याप्तेः विस्तारं कुर्वन्ति, विक्रय-मार्गान् वर्धयन्ति, ब्राण्ड्-जागरूकतां प्रतिस्पर्धां च वर्धयितुं साहाय्यं कुर्वन्ति ।
परन्तु विदेशेषु द्रुतवितरणसेवानां स्थायिविकासं प्राप्तुं अद्यापि समस्यानां श्रृङ्खलायाः समाधानस्य आवश्यकता वर्तते । सर्वप्रथमं रसदकम्पनीनां रसदजालस्य निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् । द्वितीयं, सीमाशुल्कनिष्कासनस्य त्वरिततायै, अनावश्यकविलम्बस्य न्यूनीकरणाय च सीमाशुल्क-आदि-सम्बद्ध-विभागैः सह सहकार्यं सुदृढं कर्तव्यम् |. तदतिरिक्तं उपभोक्तृअधिकारस्य रक्षणं सुदृढं कर्तुं उत्पादस्य गुणवत्तां विक्रयानन्तरं सेवां च सुनिश्चितं कर्तुं आवश्यकम् अस्ति।
सामाजिकविकासप्रक्रियायां वयं मुक्तचित्तेन विविधान् आव्हानान् अवसरान् च सम्मुखीभवितव्याः। चीन-पश्चिमयोः मध्ये आदानप्रदानं सहकार्यं च वैश्विकविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं बलं वर्तते, आधुनिकसेवा-उद्योगस्य निरन्तरं नवीनता च एतादृशानां आदान-प्रदानस्य सहकार्यस्य च अधिकसंभावनाः प्रदाति परस्परं सम्मानेन, अवगमनेन, समर्थनेन च एव वयं साधारणविकासं प्राप्तुं शक्नुमः, उत्तमं भविष्यं च निर्मातुं शक्नुमः।