समाचारं
समाचारं
गृह> उद्योगसमाचारः> फॉक्सकॉन् इत्यस्य उत्पादनविन्यासे परिवर्तनं तथा च विदेशेषु एक्स्प्रेस् वितरण उद्योगेन सह सम्भाव्यं चौराहम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वप्रसिद्धा इलेक्ट्रॉनिक्सनिर्माणकम्पनीरूपेण फॉक्सकॉन् इत्यस्य उत्पादननिर्णयेषु प्रत्येकं समायोजनं बहवः हितधारकान् प्रभावितं करोति । भारते वियतनामदेशे च स्वस्य निर्माणस्य अनुभवे फॉक्सकॉन् इत्यस्य अनेके वेदनाबिन्दवः सम्मुखीकृताः । यथा, स्थानीयमूलसंरचना सिद्धा नास्ति तथा च रसदवितरणव्यवस्था तुल्यकालिकरूपेण दुर्बला अस्ति, यस्य परिणामेण कच्चामालस्य आपूर्तिः उत्पादपरिवहनं च विलम्बः वर्धते च
तस्य विपरीतम् मुख्यभूमिचीनदेशे परिपक्वा औद्योगिकशृङ्खला, कुशलं रसदजालं च अस्ति । झेङ्गझौ-कारखानं उदाहरणरूपेण गृहीत्वा, अत्र सम्पूर्णाः समर्थनसुविधाः, सुविधाजनकं परिवहनं च अस्ति एषः लाभः फॉक्सकोन् इत्यस्य उत्पादनसञ्चालनस्य दृढं समर्थनं प्रदाति ।
परन्तु विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य कृते अस्य परिवर्तनस्य किं अर्थः ? यथा यथा फॉक्सकॉन् इत्यस्य उत्पादनस्य ध्यानं परिवर्तते तथा तथा तस्य उत्पादानाम् परिवहनमार्गाः, पद्धतयः च परिवर्तन्ते । मूलतः भारतं वियतनामदेशं च निर्यातिताः भागाः समाप्ताः उत्पादाः च अधुना मुख्यभूमिचीनदेशे परिनियोजनार्थं अधिकं केन्द्रीकृताः भवितुम् अर्हन्ति । एतस्य प्रभावः विदेशेषु द्रुतवितरणस्य व्यावसायिकविन्यासे परिचालनरणनीतिषु च निःसंदेहं भविष्यति।
प्रथमं परिवहनस्य मात्रायां दिशायां च परिवर्तनेन द्रुतवितरणकम्पनयः मार्गाणां परिवहनजालस्य च पुनः योजनां कर्तुं शक्नुवन्ति । नूतनानां माङ्गल्याः अनुकूलतायै द्रुतवितरणकम्पनीनां मुख्यभूमिचीनदेशं प्रति गन्तुं गन्तुं च विमानयानानां परिवहनक्षमतां च वर्धयितुं परिवहनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय परिवहनमार्गाणां अनुकूलनं कर्तुं च आवश्यकता भवितुम् अर्हति
द्वितीयं, द्रुतवितरणसेवानां गुणवत्तायाः समयसापेक्षतायाः च आवश्यकतासु अपि अधिकं सुधारः भविष्यति। Foxconn इत्यस्य उत्पादाः प्रायः उच्चमूल्याः उच्चसमयानुकूलता च भवन्ति, अतः द्रुतवितरणकम्पनीनां ग्राहकानाम् आवश्यकतानां पूर्तये अधिकसटीकाः, द्रुताः, विश्वसनीयाः च सेवाः प्रदातुं आवश्यकता वर्तते। एतेन एक्स्प्रेस्-वितरण-कम्पनीः प्रौद्योगिकी-नवाचार-सेवा-उन्नयनयोः निवेशं वर्धयितुं प्रेरिताः भवितुम् अर्हन्ति, यथा उन्नत-रसद-निरीक्षण-प्रौद्योगिकीम् अङ्गीकुर्वन्ति, गोदाम-प्रबन्धन-प्रणालीनां अनुकूलनं च
तदतिरिक्तं फॉक्सकॉन् इत्यस्य उत्पादनपरिवर्तनेन एक्स्प्रेस् डिलिवरी कम्पनीषु प्रतिस्पर्धात्मके परिदृश्ये परिवर्तनमपि प्रेरयितुं शक्यते । विशिष्टक्षेत्रेषु लाभयुक्ताः केचन एक्स्प्रेस्-वितरण-कम्पनयः व्यापार-मात्रायां समायोजनस्य कारणेन आव्हानानां सामनां कर्तुं शक्नुवन्ति, अन्ये तु ये कम्पनयः शीघ्रमेव नूतन-परिस्थितौ अनुकूलतां प्राप्तुं शक्नुवन्ति, तेषां विपण्य-भागस्य विस्तारस्य अवसरः भवति
तत्सह विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे अपि नीति-वातावरणे परिवर्तनस्य विषये ध्यानं दातव्यम् । विभिन्नेषु देशेषु क्षेत्रेषु च द्रुतवितरणव्यापारस्य कृते भिन्नाः नियामकनीतयः सन्ति, उत्पादनविन्यासस्य समायोजनेन सह, द्रुतवितरणकम्पनीनां कृते प्रासंगिकनीतिसमायोजनं समये एव अवगन्तुं प्रतिक्रियां च दातुं आवश्यकता वर्तते, येन व्यवसायस्य कानूनी तथा अनुरूपं संचालनं सुनिश्चितं भवति।
संक्षेपेण, फॉक्सकॉन्-संस्थायाः उत्पादनविन्यासे परिवर्तनस्य विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य च मध्ये अविच्छिन्नसम्बन्धाः सन्ति । उभयपक्षेभ्यः विपण्यगतिशीलतायां निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च स्थायिविकासं प्राप्तुं रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।