सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विश्वमञ्चे चीनीय उद्यमानाम् उदयः तथा च रसदवैश्वीकरणस्य नवीनप्रवृत्तिः

विश्वमञ्चे चीनीय उद्यमानाम् उदयः, रसदवैश्वीकरणस्य नूतना प्रवृत्तिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये विश्वस्य शीर्ष-५००-कम्पनीषु चीनीय-कम्पनीनां उत्कृष्टं प्रदर्शनं दृष्टिगोचरम् अस्ति । जेडी डॉट कॉम शीर्ष ५० मध्ये उन्नतः अस्ति, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान् एतत् न केवलं कम्पनीयाः स्वस्य सामर्थ्यस्य प्रदर्शनं, अपितु चीनीय अर्थव्यवस्थायाः दृढजीवनक्षमतां नवीनताक्षमता च प्रतिबिम्बयति।

चीनस्य ई-वाणिज्य-उद्योगस्य प्रफुल्लित-विकासेन रसद-उद्योगाय विशालाः अवसराः, आव्हानानि च आगतानि सन्ति । यथा यथा उपभोक्तृणां शॉपिंग-अनुभवस्य आवश्यकताः वर्धन्ते तथा तथा द्रुत-सटीक-वितरणं ई-वाणिज्य-प्रतियोगितायाः प्रमुखकारकेषु अन्यतमं जातम्

जेडी डॉट कॉम् तथा पिण्डुओडुओ इत्येतयोः प्रतिनिधित्वेन ई-वाणिज्य-दिग्गजानां सफलता कुशल-रसद-वितरण-प्रणालीभ्यः अविभाज्यम् अस्ति । जेडी डॉट कॉम द्रुतवितरणं प्राप्तुं स्वस्य सशक्तं रसदजालस्य उपरि निर्भरं भवति तथा च उपभोक्तृणां विश्वासं प्राप्तवान् Pinduoduo अनेकैः रसदकम्पनीभिः सह सहकार्यं कृत्वा वितरणसेवानां अनुकूलनं निरन्तरं करोति।

एषा विकासप्रवृत्तिः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाभिः सह निकटतया सम्बद्धा अस्ति । सीमापार-ई-वाणिज्यस्य उदयेन विदेशेभ्यः द्वारे द्वारे द्रुतवितरणस्य माङ्गल्यं दिने दिने वर्धमानं वर्तते । उपभोक्तारः इच्छन्ति यत् ते विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नुवन्ति तथा च सुविधाजनकाः कुशलाः च वितरणसेवाः भोक्तुं शक्नुवन्ति।

एतस्याः माङ्गल्याः पूर्तये रसदकम्पनयः सेवाप्रतिमानानाम् नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति । उदाहरणार्थं, उन्नतरसदप्रौद्योगिक्याः उपयोगः पार्सल-छाँटीकरणस्य परिवहनस्य च दक्षतायां सुधारं करोति, वितरणसमयं न्यूनीकर्तुं सीमाशुल्क-सहकार्यं सुदृढं भवति;

तत्सह विदेशेषु द्रुतवितरणसेवानां विकासेन ई-वाणिज्य-उद्योगस्य अधिकविस्तारः अपि प्रवर्धितः अस्ति । अधिकाधिकाः ई-वाणिज्यमञ्चाः सीमापारव्यापारे संलग्नाः भवितुम् आरभन्ते, येन उपभोक्तृभ्यः विदेशेषु उत्पादानाम् अधिकविकल्पाः प्राप्यन्ते । एतेन न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवः समृद्धः भवति, अपितु अन्तर्राष्ट्रीयव्यापारस्य विकासः अपि प्रवर्धितः भवति ।

परन्तु विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु अपि विकासप्रक्रियायां काश्चन समस्याः सन्ति । यथा, सीमापार-रसद-व्ययः अधिकः भवति, परिवहनसमयः अस्थिरः भवति, संकुल-निरीक्षणं, विक्रय-उत्तर-सेवाः च परिपूर्णाः न भवन्ति इत्यादयः एताभिः समस्याभिः उपभोक्तृणां शॉपिङ्ग् अनुभवः किञ्चित्पर्यन्तं प्रभावितः अस्ति तथा च सीमापारस्य ई-वाणिज्यस्य विकासः अपि प्रतिबन्धितः अस्ति ।

एतासां समस्यानां समाधानार्थं रसदकम्पनीनां ई-वाणिज्यमञ्चानां च सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण समाधानस्य अन्वेषणं च आवश्यकम् अस्ति । एकतः रसदकम्पनयः मार्गनियोजनस्य अनुकूलनं कृत्वा रसदसंसाधनानाम् एकीकरणेन व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति अपरतः ई-वाणिज्यमञ्चाः व्यापारिणां प्रबन्धनं सुदृढं कर्तुं, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम्, प्रतिफलनस्य आदानप्रदानस्य च घटनां न्यूनीकर्तुं शक्नुवन्ति; .

तदतिरिक्तं रसदकम्पनीनां, ई-वाणिज्यमञ्चानां च विकासाय समर्थनार्थं सर्वकारेण सक्रियभूमिका अपि निर्वहणीया, प्रासंगिकनीतयः च प्रवर्तयितव्याः। अन्तर्राष्ट्रीय-रसद-सहकार्यं सुदृढं कर्तुं, सीमापार-रसद-मानकानां एकीकरणं मानकीकरणं च प्रवर्तयितुं, विदेशेषु द्रुत-द्वार-सेवानां कृते उत्तमं नीति-वातावरणं निर्मातुं च।

भविष्यं दृष्ट्वा, प्रौद्योगिक्याः निरन्तर-उन्नतिः, विपण्यस्य अधिक-उद्घाटनेन च विदेशेषु एक्स्प्रेस्-वितरण-सेवाभिः विकासाय व्यापकं स्थानं प्रारभ्यते इति अपेक्षा अस्ति रसदकम्पनयः ई-वाणिज्यमञ्चाः च अवसरं गृह्णीयुः, सेवागुणवत्तायां प्रतिस्पर्धायां च निरन्तरं सुधारं कुर्वन्तु, वैश्विकव्यापारस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयन्तु।