समाचारं
समाचारं
Home> Industry News> चीनस्य विद्युत्वाहनेषु यूरोपीयसङ्घस्य करस्य सीमापारं द्रुतवितरणसेवानां च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारे सीमापारं द्रुतवितरणसेवानां महत्त्वपूर्णा भूमिका अस्ति । एतत् न केवलं उपभोक्तृभ्यः वैश्विकवस्तूनाम् सह सम्बद्धं करोति, अपितु विभिन्नेषु देशेषु कम्पनीनां परिचालनव्ययस्य, विपण्यप्रतिस्पर्धायाः च प्रभावं करोति ।
चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य करस्य कारणेन यूरोपीयविपण्ये चीनीयविद्युत्वाहनानां मूल्यं वर्धयितुं शक्यते, तस्मात् तेषां विक्रयणं प्रभावितं कर्तुं शक्नोति। एषः परिवर्तनः परोक्षरूपेण सम्बन्धितकम्पनीनां रसदस्य आवश्यकतां प्रभावितं कर्तुं शक्नोति, यत्र भागानां परिवहनं, समाप्तवाहनानां वितरणं च भवति । सीमापारं द्रुतवितरणकम्पनीनां कृते व्यावसायिकमात्रायां परिवहनमार्गेषु च पुनः समायोजनस्य आवश्यकता भवितुम् अर्हति ।
अपरपक्षे सीमापारं द्रुतवितरणस्य कार्यक्षमतायाः, व्ययस्य च व्यापारे अपि प्रतिकूलप्रभावः भविष्यति । यदि एक्स्प्रेस् डिलिवरी सेवा पर्याप्तं द्रुतगतिः नास्ति अथवा व्ययः अत्यधिकः भवति तर्हि अन्तर्राष्ट्रीयविपण्ये कम्पनीयाः प्रतिस्पर्धां दुर्बलं कर्तुं शक्नोति । चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य करस्य सन्दर्भे, विपण्यपरिवर्तनस्य प्रतिक्रियायै कम्पनीनां कृते कुशलाः द्रुतवितरणसेवाः विशेषतया महत्त्वपूर्णाः सन्ति
तस्मिन् एव काले नीतिपरिवर्तनेन उपभोक्तृक्रयणव्यवहारः अपि प्रभावितः भवितुम् अर्हति । यदा उपभोक्तारः विद्युत्वाहनानां मूल्यवृद्धेः सामनां कुर्वन्ति तदा ते व्यय-प्रभावशीलतां तदनन्तरं अनुरक्षणव्ययस्य च अधिकं विचारं कर्तुं शक्नुवन्ति । एतेन तेषां ऑनलाइन-शॉपिङ्ग्-सम्बद्धानां उत्पादानाम् आग्रहे परिवर्तनं भवितुम् अर्हति, येन सीमापार-एक्स्प्रेस्-पार्सल्-प्रकारस्य परिमाणं च प्रभावितं भवितुम् अर्हति ।
तदतिरिक्तं सीमापार-एक्स्प्रेस्-वितरण-विद्युत्-वाहन-उद्योगानाम् अपि प्रौद्योगिकी-नवीनता एकः आव्हानः अस्ति । यथा, एक्स्प्रेस्-वितरण-वाहनेषु नूतन-ऊर्जा-प्रौद्योगिक्याः प्रयोगः, विद्युत्-वाहनानां कृते बैटरी-प्रौद्योगिक्याः सुधारः च उभयक्षेत्रेषु गहनः प्रभावं जनयिष्यति
संक्षेपेण चीनस्य विद्युत्वाहनानां सीमापारं द्रुतवितरणसेवानां च करं दातुं यूरोपीयसङ्घस्य प्रस्तावः परस्परं सम्बद्धः अस्ति, परस्परं च प्रभावितः अस्ति । उद्यमानाम्, तत्सम्बद्धानां उद्योगानां च नीतिपरिवर्तनेषु निकटतया ध्यानं दातुं, परिवर्तनशीलविपण्यवातावरणे अनुकूलतां प्राप्तुं रणनीतयः सक्रियरूपेण समायोजितुं च आवश्यकता वर्तते।