समाचारं
समाचारं
Home> Industry News> टोयोटा इत्यस्य नूतनस्य Alphard इत्यस्य मूल्यान्तरं तथा च रसद-उद्योगेन सह सम्भाव्यः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः मूल्यान्तरः न केवलं विपण्यमागधायां विपणनरणनीतिषु च भेदं प्रतिबिम्बयति, अपितु रसदव्ययस्य, विपण्यप्रतिस्पर्धायाः अन्यकारकाणां च प्रभावं प्रकाशयति यथा चीनीयविपण्ये आल्फा इत्यस्य विक्रयमूल्यं जापानदेशे प्रारम्भिकमूल्यं दूरं अतिक्रान्तं भवति यतोहि उच्चमार्कअपः अस्ति । अस्य पृष्ठतः परिवहनव्ययः, शुल्कनीतिः, विपण्यस्य आपूर्तिः, माङ्गल्याः च सम्बन्धः इत्यादयः अनेके कडिः सम्बद्धाः सन्ति ।
परिवहनव्ययस्य विषये अस्माभिः रसद-उद्योगस्य उल्लेखः कर्तव्यः । विदेशेषु द्वारे द्वारे द्रुतवितरणं रसद-उद्योगे महत्त्वपूर्णं क्षेत्रम् अस्ति, तस्य विकासः परिचालनप्रतिरूपं च वाहनानां सीमापारविक्रयेण सह निकटतया सम्बद्धम् अस्ति
विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे परिवहनमार्गनियोजनं महत्त्वपूर्णम् अस्ति । एकस्मात् देशात् अन्यदेशे ग्राहकानाम् कृते मालस्य कुशलतापूर्वकं सुरक्षिततया च वितरणं कर्तुं शक्यते इति सुनिश्चित्य परिवहनस्य दूरी, यातायातस्य स्थितिः, मालवाहनस्य लक्षणम् इत्यादयः बहुविधकारकाणां विचारः करणीयः कार इत्यादीनां बृहत्-उच्चमूल्यानां वस्तूनाम् कृते परिवहनपद्धतेः चयनं विशेषतया महत्त्वपूर्णम् अस्ति । समुद्रयानयानं प्रायः सस्ताः परन्तु दीर्घतरः विकल्पः भवति, यदा तु वायुयानयानं शीघ्रं वितरति परन्तु महत्तरं भवति । एतदर्थं रसदकम्पनीनां ग्राहकानाम् आवश्यकतानां, व्ययबजटस्य च आधारेण उचितनिर्णयान् कर्तुं आवश्यकम् अस्ति ।
तस्मिन् एव काले रसदकम्पनीनां जटिल सीमाशुल्कनीतीनां, निकासीप्रक्रियाणां च सामना कर्तुं आवश्यकता वर्तते । आयातितवस्तूनाम् कृते विभिन्नेषु देशेषु भिन्नाः नियामकानाम् आवश्यकताः सन्ति, यथा शुल्कस्य गणना, उत्पादमानकानां अनुपालनम् इत्यादयः । एकदा समस्याः उत्पद्यन्ते तदा मालः सीमाशुल्कस्थाने निरुद्धः भवितुम् अर्हति, अतिरिक्तव्ययः समयः च योजयित्वा । टोयोटा इत्यस्य नूतनस्य आल्फार्डस्य सीमापारविक्रये एते सीमाशुल्कसम्बद्धाः विषयाः तस्य मूल्यं प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमाः भवितुम् अर्हन्ति
तदतिरिक्तं गोदामलिङ्कः अपि एकः भागः अस्ति यस्य अवहेलना विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु कर्तुं न शक्यते । मालस्य परिवहनस्य समये उचितगोदामव्यवस्थाः प्रभावीरूपेण सूचीव्ययस्य, मालस्य क्षतिस्य जोखिमस्य च न्यूनीकरणं कर्तुं शक्नुवन्ति । कारादिवस्तूनाम् कृते आर्द्रता, तापमानम् इत्यादिभिः विषयैः वाहनस्य क्षतिः न भवेत् इति भण्डारणवातावरणस्य उपयुक्ततां सुनिश्चित्य विशेषभण्डारणसुविधानां आवश्यकता भवति
रसद-उद्योगस्य सूचना-निर्माण-निर्माणेन विदेशेषु द्रुत-वितरण-व्यापारस्य विकासाय अपि भूमिका अस्ति । उन्नतरसदप्रबन्धनप्रणाल्याः माध्यमेन ग्राहकाः वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नुवन्ति तथा च अनुमानित आगमनसमयादिसूचनाः अवगन्तुं शक्नुवन्ति, येन सेवापारदर्शितायां सन्तुष्टौ च सुधारः भवति कारविक्रयक्षेत्रे उपभोक्तारः अपि क्रयप्रक्रियायाः समये सेवानुभवे अधिकाधिकं ध्यानं ददति, यत्र वाहनवितरणसमयः परिवहनस्य स्थितिः च अनुसरणं च भवति
संक्षेपेण यद्यपि टोयोटा इत्यस्य नूतनस्य आल्फार्डस्य मूल्यान्तरं मुख्यतया वाहनविपण्ये आन्तरिककारकाणां कारणेन भवति तथापि रसद-उद्योगस्य सर्वेषां पक्षेषु सम्भाव्यः प्रभावः भवति विदेशेषु द्वारे द्वारे द्रुतवितरणं रसद-उद्योगस्य महत्त्वपूर्णा शाखा अस्ति, तस्य कुशल-सञ्चालनं निरन्तरं नवीनता च वैश्विक-व्यापारस्य विकासाय महतीं महत्त्वं वर्तते