सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ब्रिटिशदङ्गानां पृष्ठतः रसदविचाराः

यूके दङ्गानां पृष्ठतः रसदविचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः पृष्ठभूमितः रसद-उद्योगः अपि प्रभावितः अस्ति । रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन एयरएक्सप्रेस्-सञ्चालनं विकासश्च अनिवार्यतया प्रभावितः अस्ति ।

दङ्गानां कारणात् यातायातस्य लकवाग्रस्तता, मार्गाः च अवरुद्धाः, येन एयरएक्स्प्रेस् परिवहनस्य महतीं आव्हानं जातम् । एक्स्प्रेस्-वाहनानां गन्तव्यस्थानेषु समये आगन्तुं कष्टं भवति, विमानयानं विलम्बं वा रद्दं वा भवति, गोदामेषु मालस्य पश्चात्तापः भवति, ग्राहकसन्तुष्टिः अपि महतीं न्यूनीभवति

तत्सह सामाजिक अस्थिरता अपि रसदकम्पनीनां कृते अधिकव्ययस्य जोखिमस्य च सामनां करोति । मालस्य सुरक्षितपरिवहनं सुनिश्चित्य कम्पनीभिः सुरक्षापरिपाटनं सुदृढं कर्तव्यं भवति, जनशक्तिः भौतिकसम्पदां च निवेशं वर्धयितुं भवति ।

तथापि संकटस्य अन्तः अवसराः अपि सन्ति । दङ्गानां अनन्तरं रसदस्य माङ्गल्यं पुनः उत्थापयितुं शक्नोति। दैनन्दिन-आवश्यकतानां, चिकित्सा-आपूर्ति-आदीनां जनानां तत्कालीन-माङ्गं एयर-एक्स्प्रेस्-उद्योगं नवीनतां त्वरयितुं सेवासु सुधारं च कर्तुं प्रेरयिष्यति |.

यथा, परिवहनमार्गानां अनुकूलनं कृत्वा, परिवहनदक्षतायां सुधारं कृत्वा, विपण्यस्य आवश्यकतानां पूर्तये अधिक उन्नतरसदप्रौद्योगिक्याः प्रबन्धनप्रतिमानस्य च स्वीकरणेन

तदतिरिक्तं एयरएक्स्प्रेस् उद्योगः अपि एतत् अवसरं स्वीकृत्य सर्वकारेण सह समाजस्य सर्वैः क्षेत्रैः सह सहकार्यं सुदृढं कर्तुं शक्नोति। सामाजिकव्यवस्थायाः पुनर्स्थापनं संयुक्तरूपेण प्रवर्धयन्तु, उद्योगस्य विकासाय च उत्तमं वातावरणं निर्मायन्तु।

संक्षेपेण यद्यपि आङ्ग्लदङ्गैः एयरएक्स्प्रेस् इत्यस्य कृते बहवः कष्टाः आगताः तथापि तस्य भविष्यस्य विकासाय चिन्तनस्य परिवर्तनस्य च अवसराः अपि प्रदत्ताः