सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ब्रिटिश-हिंसायाः रात्रिः पृष्ठतः सम्भाव्यसम्बन्धाः गहनविचाराः च

ब्रिटेनस्य हिंसारात्रौ पृष्ठतः अन्तर्निहितसम्बन्धाः गहनविचाराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस्-उद्योगस्य तीव्रविकासस्य वैश्विक-अर्थव्यवस्थायां, रसद-परिदृश्ये च गहनः प्रभावः अभवत् । यूके-देशे कुशलाः वायु-एक्सप्रेस्-सेवाः मालस्य द्रुत-सञ्चारं प्रवर्धयन्ति, आर्थिक-वृद्धिं च प्रवर्धयन्ति । परन्तु तत्सहकालं काश्चन अप्रत्याशितसमस्याः अपि आनयत् ।

एकतः एयरएक्स्प्रेस्-वस्तूनाम् नित्यं परिवहनेन विमानस्थानके परिचालनदबावः वर्धितः, येन परितः यातायातस्य जामः पर्यावरणस्य क्षयः च अभवत् एषः दबावः स्थानीयनिवासिनः जीवनस्य गुणवत्तां परोक्षरूपेण प्रभावितं करोति, येन असन्तुष्टिः भवति । तथा च ये निवासिनः विमानस्थानकस्य समीपे निवसन्ति, ते कोलाहलप्रदूषणेन च व्याकुलाः वर्तमानस्थितेः विषये क्रुद्धाः, असहायः च अनुभवन्ति।

अपरपक्षे एयरएक्स्प्रेस् उद्योगे स्पर्धा तीव्रा अस्ति, केचन लघुव्यापाराः जीवितस्य कष्टानां सामनां कुर्वन्ति । व्ययस्य न्यूनीकरणार्थं अवैधप्रवासीश्रमिकाणां नियुक्तिः इत्यादीनां अनियमितानां अभ्यासः भवितुं शक्नोति । अनेन सामाजिका अस्थिरता किञ्चित्पर्यन्तं वर्धिता अस्ति ।

यूके-देशे अस्मिन् हिंसक-प्रसङ्गे आन्दोलनकारिणां कार्याणि समाजस्य वर्तमान-स्थितेः विषये तेषां असन्तुष्टिं, चिन्ता च प्रतिबिम्बितवती । यद्यपि उपरि वायुएक्स्प्रेस् इत्यनेन सह प्रत्यक्षः सम्बन्धः नास्ति तथापि गहनतरविश्लेषणेन ज्ञायते यत् एयरएक्स्प्रेस्-उद्योगेन उत्पन्नानां समस्यानां श्रृङ्खला, यथा आर्थिक-असन्तुलनं, सामाजिक-संसाधनानाम् असमान-वितरणं च, सम्भाव्य-कारकेषु अन्यतमं भवितुम् अर्हति जनभावनायाः सञ्चयः अन्ते च विस्फोटः।

तदतिरिक्तं एयरएक्स्प्रेस्-उद्योगस्य तीव्रविस्तारस्य प्रभावः ब्रिटिश-नौकरी-विपण्ये अपि अभवत् । स्वचालितसाधनानाम् प्रौद्योगिकीनां च बहूनां प्रयोगेन पारम्परिकरसदपदानां माङ्गल्यं न्यूनीकृतम्, येन केचन श्रमिकाः स्वकार्यं त्यक्तवन्तः अथवा अस्थिररोजगारस्य सामनां कुर्वन्ति एते बेरोजगाराः श्रमिकाः नूतनानां रोजगारस्य अवसरान् अन्विष्यमाणाः विविधाः कष्टानि अनुभवितुं शक्नुवन्ति, येन सामाजिका अस्थिरता वर्धते ।

तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य विकासेन केचन सांस्कृतिकाः सामाजिकाः च एकीकरणस्य विषयाः अपि उत्थापिताः सन्ति । वैश्वीकरणस्य उन्नतिना सह विभिन्नदेशेभ्यः प्रदेशेभ्यः च जनानां प्रवाहः अधिकः अभवत् । एयरएक्स्प्रेस् उद्योगे विश्वस्य सर्वेभ्यः कर्मचारिणः एकत्र आगच्छन्ति, प्रायः सांस्कृतिकभेदाः मूल्यविग्रहाः च भवन्ति । यदि एताः समस्याः सम्यक् निबद्धुं न शक्यन्ते तर्हि सामाजिकविग्रहाः अधिकं तीव्राः भवितुम् अर्हन्ति ।

संक्षेपेण, यद्यपि यूके-देशस्य हिंसक-घटनायाः सह एयर-एक्सप्रेस्-इत्यस्य प्रत्यक्ष-कारण-सम्बन्धः न दृश्यते तथापि अधिक-स्थूल-दृष्ट्या, सामाजिक-संरचने, आर्थिक-विकासे, सार्वजनिक-मनोविज्ञाने च सूक्ष्मरूपेण, परिवेश-रूपेण महत्त्वपूर्णः प्रभावः अभवत् समानसामाजिकसङ्घर्षाणां मञ्चः गुप्तसंकटाः स्थापयति स्म । अस्माभिः एयरएक्स्प्रेस्-उद्योगस्य विकासस्य अधिकव्यापकरूपेण परीक्षणं करणीयम्, आर्थिकहितानाम् सामाजिकस्थिरतायाः च सन्तुलनार्थं प्रभावी उपायाः करणीयाः येन पुनः एतादृशाः त्रासदीः न भवन्ति |.