समाचारं
समाचारं
Home> उद्योग समाचार> आर्थिक रणनीति एवं रसद उद्योग का अन्तर्गुंथन
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लु टिंग् इत्यादीनां अर्थशास्त्रज्ञानाम् विचारान् उदाहरणरूपेण गृहीत्वा व्याजदरेषु कटौती आर्थिकसमस्यानां समाधानार्थं महत्त्वपूर्णं साधनं मन्यते व्याजदराणि न्यूनीकृत्य निवेशं उपभोगं च उत्तेजयति धनस्य अथवा उपभोक्तृकूपनस्य निर्गमनस्य उद्देश्यं प्रत्यक्षतया निवासिनः प्रयोज्य-आयस्य वर्धनं, उपभोगस्य प्रवर्धनं, तस्मात् घरेलुमागधां उत्तेजितुं च भवति परन्तु एतेषां रणनीतयः रसद-उद्योगे विशेषतः वायु-एक्सप्रेस्-क्षेत्रे बहु प्रभावं कृतवन्तः ।
व्याजदरेषु कटौती उद्यमानाम् वित्तपोषणव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, येन एयर एक्स्प्रेस् कम्पनीभ्यः उपकरणानां उन्नयनार्थं प्रौद्योगिकीनां च अनुसन्धानविकासाय अधिकं धनं भवति तत्सह, न्यूनव्याजदरवातावरणं आर्थिकक्रियाकलापं उत्तेजितुं, मालवाहनस्य माङ्गं वर्धयितुं, एयरएक्स्प्रेस्व्यापारे अधिकानि अवसरानि च आनेतुं शक्नोति
धनस्य अथवा उपभोक्तृकूपनस्य निर्गमनेन उपभोक्तृणां क्रयशक्तिः वर्धते, तस्मात् ई-वाणिज्यव्यवहारस्य आवृत्तिः, परिमाणं च वर्धते । एतेन प्रत्यक्षतया एयरएक्स्प्रेस्-शिपमेण्ट्-मात्रायाः चालनं भविष्यति, उद्योगस्य विकासः च प्रवर्धितः भविष्यति । परन्तु एतेन एयरएक्स्प्रेस् कम्पनीनां वितरणवेगः, सेवागुणवत्ता, मूल्यनियन्त्रणं च अधिकानि आवश्यकतानि भवन्ति ।
परन्तु वयं आव्हानानां अवहेलनां कर्तुं न शक्नुमः। एकतः आर्थिकरणनीतिषु समायोजनेन कतिपयानि अनिश्चिततानि आनेतुं शक्यन्ते, निगमनिवेशविकासयोजनानि च प्रभावितानि भवेयुः । अपरपक्षे व्यापारस्य परिमाणस्य वृद्ध्या सह एयरएक्सप्रेस् कम्पनीषु मानवसंसाधनानाम्, परिवहनक्षमतायाः अन्यसंसाधनानाम् अभावः भवितुम् अर्हति, प्रबन्धनं सुदृढं कर्तुं, आवंटनं अनुकूलितुं च आवश्यकता वर्तते
तदतिरिक्तं वायु-एक्सप्रेस्-उद्योगः एव निरन्तरं विकसितः परिवर्तनशीलः च अस्ति । प्रौद्योगिक्याः उन्नत्या सह स्वचालित-छाँटीकरण-उपकरणं, ड्रोन्-वितरणं च इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां क्रमेण वास्तविक-सञ्चालनेषु प्रयुक्तिः भवति, येन कार्य-दक्षतायां, सेवा-गुणवत्तायां च सुधारः भवति तस्मिन् एव काले विपण्यप्रतिस्पर्धायाः तीव्रता कम्पनीभ्यः सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं प्रेरयति तथा च अधिकव्यक्तिगतं अनुकूलितं च समाधानं प्रदातुं प्रेरयति।
आर्थिकरणनीत्याः उद्योगविकासस्य च अन्तरक्रियायाः अन्तर्गतं एयर एक्स्प्रेस् कम्पनीनां तीक्ष्णबाजारदृष्टिकोणं निर्वाहयितुम् आवश्यकं भवति तथा च परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं व्यावसायिकरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति। एवं एव वयं घोरस्पर्धायां अजेयः भूत्वा स्थायिविकासं प्राप्तुं शक्नुमः।
संक्षेपेण आर्थिकरणनीतिषु परिवर्तनं वायुएक्स्प्रेस् उद्योगस्य विकासेन सह निकटतया सम्बद्धं भवति, परस्परं च प्रभावितं करोति । रसद-उद्योगे आर्थिक-समृद्धिं प्रगतिं च प्रवर्धयितुं उचित-नीतयः, निगम-रणनीतयः च निर्मातुं अस्माकं विविध-कारकाणां व्यापकरूपेण विचारः करणीयः |.