सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आरएमबी विनिमय दरस्य उतार-चढावस्य अन्तर्गतं एयर एक्सप्रेस् परिवहनस्य अवसराः चुनौतयः च

आरएमबी विनिमयदरस्य उतार-चढावस्य अन्तर्गतं एयरएक्स्प्रेस् परिवहनस्य अवसराः चुनौतयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुद्रुतपरिवहनस्य लक्षणं द्रुतगतिः, उच्चदक्षता च अस्ति । वैश्वीकरणस्य युगे कम्पनीनां मालवाहनस्य समयसापेक्षतायाः आवश्यकता अधिकाधिकं भवति, येन अनेकानां कम्पनीनां कृते एयरएक्स्प्रेस् प्रथमः विकल्पः भवति यदा आरएमबी-विनिमय-दरः उतार-चढावम् अनुभवति तदा एयर-एक्स्प्रेस्-यानस्य मूल्ये मूल्ये च तस्य निश्चितः प्रभावः भविष्यति । विनिमयदरस्य मूल्याङ्कनेन आयातितकच्चामालस्य व्ययः न्यूनीकर्तुं शक्यते, येन एयरएक्स्प्रेस् परिवहनकम्पनीनां परिचालनव्ययः न्यूनीभवति, तस्य विपरीतम्, विनिमयदरस्य अवमूल्यनेन व्ययः वर्धयितुं शक्यते;

तस्मिन् एव काले विनिमयदरेषु उतार-चढावः अन्तर्राष्ट्रीयव्यापारस्य परिमाणं संरचनां च प्रभावितं करिष्यति । यदा आरएमबी-विनिमयदरस्य मूल्यं वर्धते तदा मम देशस्य निर्यातः किञ्चित्पर्यन्तं दमितः भवितुम् अर्हति तथा च आयातः वर्धते, येन एयरएक्स्प्रेस्-यानेन परिवहनस्य मालस्य प्रकाराः परिमाणाः च परिवर्तयिष्यन्ति |. मूल्यह्रासः निर्यातं उत्तेजितुं शक्नोति तथा च तत्सम्बद्धपरिवहनमागधां वर्धयितुं शक्नोति।

तदतिरिक्तं विनिमयदरस्य उतार-चढावः उपभोक्तृणां क्रयव्यवहारं उपभोग-अभ्यासं च प्रभावितं करिष्यति । सीमापार-ई-वाणिज्यस्य कृते विनिमयदरेषु परिवर्तनेन मालस्य मूल्यं व्यय-प्रभावशीलता च परिवर्तयितुं शक्यते, यत् क्रमेण उपभोक्तृणां क्रयणनिर्णयान् प्रभावितं करोति एतेन विमान-द्रुत-यानस्य व्यापार-मात्रा अपि परोक्षरूपेण प्रभाविता भविष्यति ।

एयर एक्स्प्रेस् परिवहनकम्पनीनां आरएमबी विनिमयदरस्य गतिशीलतायाः विषये निकटतया ध्यानं दातुं परिवर्तनस्य सामना कर्तुं लचीलाः रणनीतयः निर्मातुं च आवश्यकता वर्तते। यथा, मार्गजालस्य अनुकूलनं कृत्वा, परिचालनदक्षतां सुधारयित्वा, मूल्यनियन्त्रणं सुदृढं कृत्वा च विनिमयदरस्य उतार-चढावस्य कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं शक्नुमः तत्सह, वित्तीयसाधनानाम् उपयोगः विनिमयदरजोखिमानां हेजिंग्, तालाबन्दी च कर्तुं शक्यते ।

संक्षेपेण वक्तुं शक्यते यत् आरएमबी-विनिमयदरस्य उतार-चढावः एयरएक्स्प्रेस्-परिवहन-उद्योगे अनिश्चिततां जनयति, परन्तु तस्मिन् अवसराः अपि सन्ति । सक्रियरूपेण प्रतिक्रियां दत्त्वा एव जटिलविपण्यवातावरणे उद्यमानाम् विकासः निरन्तरं कर्तुं शक्यते ।