सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> कोरियादेशस्य मीडिया-रिपोर्ट्-विमान-एक्सप्रेस्-उद्योगस्य च सम्भाव्यः सम्बन्धः

कोरियादेशस्य मीडिया एयरएक्स्प्रेस् उद्योगेन सह सम्भाव्यसम्बद्धानां विषये सूचनां ददाति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारे वृद्धिः परिवर्तनश्च मालस्य परिसञ्चरणं त्वरयिष्यति इति अनिवार्यम् । अस्मिन् क्रमे एयरएक्स्प्रेस् इत्यस्य कार्यक्षमतायाः वेगस्य च कारणेन महत्त्वपूर्णः परिवहनविधिः अभवत् । अर्धचालकस्य, स्टेनलेस स्टीलस्य बिलेट् इत्यादीनां उत्पादानाम् आयातः निर्यातः च एयर एक्स्प्रेस् इत्यस्य समर्थनात् अविभाज्यः अस्ति ।

एयर एक्स्प्रेस् इत्यस्य लाभः अस्ति यत् एतत् अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, यत् आधुनिकव्यापारे वेगस्य कार्यक्षमतायाः च अन्वेषणं पूरयति अर्धचालकचिप्स इत्यादीनां केषाञ्चन उच्चमूल्यानां तात्कालिकरूपेण आवश्यकानां च वस्तूनाम् कृते एयर एक्स्प्रेस् इत्येतत् अधिकं अनिवार्यम् अस्ति ।

परन्तु एयरएक्स्प्रेस् उद्योगे अपि केचन आव्हानाः सन्ति । उच्चव्ययः केचन कम्पनयः परिवहनपद्धतिं चयनं कुर्वन्तः संकोचयन्ति । तत्सह परिवहनसुरक्षा, मालसंरक्षणं च एतादृशाः विषयाः सन्ति येषु ध्यानं दातव्यम् ।

भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे एयरएक्सप्रेस्कम्पनीनां सेवागुणवत्तायां निरन्तरं सुधारः, परिवहनमार्गाणां अनुकूलनं, अधिकग्राहकानाम् आकर्षणार्थं परिचालनव्ययस्य न्यूनीकरणं च आवश्यकम् अस्ति तत्सह, सीमाशुल्कनिष्कासनदक्षतां वर्धयितुं मालस्य सुचारुपरिवहनं च सुनिश्चित्य विभिन्नेषु देशेषु सीमाशुल्क-रसद-कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकम् अस्ति

तदतिरिक्तं प्रौद्योगिक्याः विकासेन एयरएक्स्प्रेस् उद्योगे अपि नूतनाः अवसराः प्राप्ताः । यथा, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां प्रयोगेन मालस्य सटीकं अनुसरणं भविष्यवाणी च प्राप्तुं शक्यते तथा च परिवहनस्य सटीकतायां विश्वसनीयतायां च सुधारः भवति

संक्षेपेण अन्तर्राष्ट्रीयव्यापारस्य गतिशीलता एयरएक्स्प्रेस् उद्योगेन सह निकटतया सम्बद्धा अस्ति । एयरएक्स्प्रेस् उद्योगस्य निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं, अवसरान् ग्रहीतुं, आव्हानानां प्रतिक्रियां दातुं, वैश्विक-अर्थव्यवस्थायाः विकासाय च दृढं समर्थनं दातुं आवश्यकता वर्तते |.