सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> इन्डोनेशियादेशे चीनीयवाहनकम्पनीनां उदयः आधुनिकरसदस्य परिवर्तनं च

इन्डोनेशियादेशे चीनीयकारकम्पनीनां उदयः आधुनिकरसदस्य परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणस्य आर्थिकवातावरणे रसदस्य महत्त्वपूर्णा भूमिका अस्ति । एकः कुशलः रसदव्यवस्था उपभोक्तृभ्यः शीघ्रं मालः प्राप्तुं शक्नोति, विपण्यमागधां च पूरयितुं शक्नोति । यथा चीनीयकारकम्पनीनां विद्युत्काराः इन्डोनेशियादेशे उत्तमं विक्रेतुं शक्नुवन्ति तथा ते दृढरसदसमर्थनात् अविभाज्याः सन्ति ।

रसदस्य समयसापेक्षता, सटीकता च वाहन-उद्योगस्य कृते विशेषतया महत्त्वपूर्णा अस्ति । एकं कारं बहुभिः भागैः निर्मितं भवति, उत्पादनात् आरभ्य संयोजनपर्यन्तं, विक्रयणं, विक्रयपश्चात् च प्रत्येकं लिङ्कं रसदस्य सटीकसमन्वयस्य आवश्यकता भवति । इन्डोनेशियादेशस्य विपण्यां चीनीयकारकम्पनीनां सफलतायाः मुख्यकारणं सम्पूर्णस्य रसद-आपूर्ति-शृङ्खलायाः स्थापनायाः कारणम् अस्ति ।

चेरी ऑटोमोबाइल इत्येतत् उदाहरणरूपेण गृहीत्वा इन्डोनेशियादेशे तस्य विकासः सुचारुरूपेण न अभवत् । प्रारम्भिकेषु दिनेषु रसदसम्बद्धानां दुर्बलतायाः कारणात्, भागानां असमय-आपूर्तिः च इति कारणेन उत्पादनं विलम्बं जातम्, विपण्य-वितरणं च विलम्बितम् परन्तु स्थानीयरसदकम्पनीभिः सह सहकार्यं कृत्वा स्वस्य रसदव्यवस्थायाः अनुकूलनेन एताः समस्याः क्रमेण समाधानं प्राप्तवन्तः ।

अद्यत्वे चेरी ऑटोमोबाइलः मार्केट्-माङ्गल्याः शीघ्रं प्रतिक्रियां दातुं, उपभोक्तृ-आदेशस्य आधारेण वाहनानां शीघ्रं उत्पादनं, वितरणं च कर्तुं समर्थः अस्ति । एतत् कुशलगोदामप्रबन्धनस्य परिवहनजालस्य च अविभाज्यम् अस्ति । गोदामस्य दृष्ट्या उन्नतसूचनाप्रणालीनां उपयोगः वास्तविकसमये सूचीस्तरस्य निरीक्षणार्थं भवति येन भागानां समाप्तवाहनानां च उचितभण्डारः सुनिश्चितः भवति परिवहनस्य दृष्ट्या वयं अनेकैः प्रसिद्धैः परिवहनकम्पनीभिः सह सहकार्यं कुर्मः यत् समुद्रः, स्थलः, वायुः इत्यादिभिः विविधैः परिवहनपद्धतिभिः वाहनानां गन्तव्यस्थानपर्यन्तं सुरक्षिततया शीघ्रं च परिवहनं कर्तुं शक्यते

तस्मिन् एव काले आधुनिकरसदस्य विकासेन चीनीयकारकम्पनीनां कृते अन्तर्राष्ट्रीयविपण्ये विस्तारस्य अपि अधिकाः अवसराः प्राप्ताः । ई-वाणिज्यस्य उदयेन सह उपभोक्तृणां शॉपिङ्गस्य सुविधायाः, समयसापेक्षतायाः च अधिकानि आवश्यकतानि सन्ति । यतः काराः वस्तूनि सन्ति, अतः क्रमेण ऑनलाइन-विक्रय-प्रतिमानाः उद्भवन्ति । रसदस्य तीव्रविकासेन उपभोक्तारः अन्तर्जालद्वारा आदेशं दातुं शक्नुवन्ति, स्वकारस्य द्वारे वितरितुं च प्रतीक्षन्ते।

चीनीयकारकम्पनीनां कृते यदि ते अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां निरन्तरं कर्तुम् इच्छन्ति तर्हि तेषां न केवलं उत्पादस्य गुणवत्तायां प्रौद्योगिकीनवीनतायां च ध्यानं दातव्यं, अपितु स्वस्य रसदव्यवस्थानां निरन्तरं अनुकूलनं करणीयम्। एवं एव वयं तीव्रविपण्यस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।

एयरएक्स्प्रेस्-क्षेत्रे प्रत्यागत्य अस्य वाहन-रसद-व्यवस्थायाः सादृश्यम् अस्ति । एयर एक्सप्रेस् यत् अनुसरणं करोति तत् वेगः सटीकता च, यत् वाहनरसदस्य समयसापेक्षतायाः सटीकतायाश्च आवश्यकताभिः सह सङ्गतम् अस्ति ।

एयर एक्स्प्रेस् प्रायः केचन उच्चमूल्याः तात्कालिकाः च वस्तूनि परिवहनं करोति, यथा इलेक्ट्रॉनिक उत्पादाः, चिकित्सासामग्री इत्यादयः । एतानि वस्तूनि शीघ्रं सुरक्षिततया च गन्तव्यस्थानेषु वितरितुं शक्यन्ते इति सुनिश्चित्य विमानसेवानां, रसदकम्पनीनां च कुशलपरिवहनजालं सूचनाप्रबन्धनव्यवस्थां च स्थापयितुं आवश्यकता वर्तते

परिवहनजालस्य दृष्ट्या मार्गस्य तर्कसंगतरूपेण योजनां कर्तुं विमानयानस्य समयसूचनानां अनुकूलनं च आवश्यकं यत् अल्पतमसमये मालस्य स्थानान्तरणं कर्तुं शक्यते इति सुनिश्चितं भवति तत्सह, सीमाशुल्कनिष्कासनदक्षतायां सुधारं कर्तुं मालवाहकनिरोधसमयं न्यूनीकर्तुं च देशविदेशेषु विमानस्थानकैः, सीमाशुल्कादिविभागैः सह निकटतया कार्यं कर्तुं अपि आवश्यकम् अस्ति

सूचनाप्रबन्धनव्यवस्था मालस्य वास्तविकसमये अनुसरणं निरीक्षणं च साकारं कर्तुं शक्नोति, येन ग्राहकाः कदापि मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति। बृहत् आँकडा विश्लेषणस्य माध्यमेन विपण्यमागधा अपि पूर्वानुमानं कर्तुं शक्यते, परिवहनक्षमताविनियोगः संसाधनभण्डारः च पूर्वमेव सज्जीकर्तुं शक्यते ।

वाहनरसदस्य विपरीतम् एयर एक्स्प्रेस् इत्यस्य परिवहनव्ययः तुल्यकालिकरूपेण अधिकः भवति । अतः परिवहनपद्धतिं चयनं कुर्वन् मालस्य मूल्यं, तात्कालिकता, मूल्यं च इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः केषाञ्चन उच्चमूल्यानां, तात्कालिकरूपेण आवश्यकानां वाहनभागानाम् कृते एयर एक्स्प्रेस् उत्तमः विकल्पः भवितुम् अर्हति ।

संक्षेपेण, इन्डोनेशिया-विपण्ये चीनीयकार-कम्पनीनां विकासः वा एयर-एक्स्प्रेस्-उद्योगस्य समृद्धिः वा, ते कुशल-रसद-व्यवस्थायाः अविभाज्याः सन्ति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनेन च रसद-उद्योगः अधिकानि आव्हानानि अवसरानि च सम्मुखीकुर्वन्ति |. निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन एव वयं अर्थव्यवस्थायाः समाजस्य च विकासस्य उत्तमसेवां कर्तुं शक्नुमः।