सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> Foxconn’s production layout and changes in logistics development

फॉक्सकॉन् इत्यस्य उत्पादनविन्यासे परिवर्तनं, रसदविकासे च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, व्ययः महत्त्वपूर्णः विचारः अस्ति । मुख्यभूमिचीनदेशे परिपक्वा औद्योगिकशृङ्खला, कुशलमूलसंरचना च अस्ति, येन उत्पादनव्ययस्य प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते । तत्सह नीतीनां स्थिरता, समर्थनं च उद्यमानाम् विकासाय दृढं गारण्टीं अपि ददाति ।

द्वितीयं प्रतिभालाभस्य अवहेलना कर्तुं न शक्यते। मुख्यभूमिचीनदेशेन उच्चगुणवत्तायुक्तानां तकनीकीप्रबन्धनप्रतिभानां बहूनां संवर्धनं कृतम् अस्ति ये फॉक्सकॉन् इत्यस्य उत्पादनस्य आवश्यकतां पूरयितुं शक्नुवन्ति तथा च उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुं शक्नुवन्ति।

अपि च, विपण्यस्य आकारः, सम्भावना च महती अस्ति । विश्वस्य बृहत्तमेषु उपभोक्तृविपण्येषु अन्यतमः इति नाम्ना चीनदेशः फॉक्सकॉन्-उत्पादानाम् एकं विस्तृतं विक्रयस्थानं प्रदाति, यत् कम्पनीभ्यः परिमाणस्य अर्थव्यवस्थां प्राप्तुं साहाय्यं करोति ।

परन्तु अस्मिन् निर्णये रसदक्षेत्रे नूतनाः आव्हानाः अवसराः च आगताः । यथा यथा फॉक्सकॉन् स्वस्य उत्पादनविन्यासं समायोजयति तथा तथा रसदस्य आवश्यकताः परिवर्तिताः । एयरएक्स्प्रेस् उद्योगस्य कृते अस्य अर्थः अधिकलचीलानां, कार्यकुशलानां च सेवानां आवश्यकता अस्ति ।

वायुद्रुत-उद्योगः सर्वदा एव वेगस्य, सटीकतायाश्च कृते प्रसिद्धः अस्ति । एयर एक्स्प्रेस् फॉक्सकॉन् इत्यस्य उत्पादनविक्रयप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति । यथा, भागानां द्रुतनियोजनस्य आपत्कालीन-आदेशस्य वितरणस्य च दृष्ट्या एयर-एक्स्प्रेस्-इत्यनेन समयः बहु लघुः कर्तुं शक्यते, आपूर्तिशृङ्खलायाः प्रतिक्रियावेगः च सुदृढः कर्तुं शक्यते

तत्सह एयरएक्स्प्रेस् इत्यस्य सेवागुणवत्ता अपि महत्त्वपूर्णा अस्ति । फॉक्सकॉन् इत्यस्य भागानां सटीकतायां गुणवत्तायाः च अत्यन्तं उच्चाः आवश्यकताः सन्ति, यस्मात् परिवहनकाले मालस्य सुरक्षां अखण्डतां च सुनिश्चित्य एयर एक्सप्रेस् इत्यस्य आवश्यकता भवति तदतिरिक्तं फॉक्सकॉन् इत्यस्य उत्पादनयोजनायाः कृते समये एव वितरणं महत्त्वपूर्णं भवति यत्किमपि विलम्बः उत्पादनपङ्क्तिं स्थगितुं शक्नोति, येन महती आर्थिकहानिः भवितुम् अर्हति ।

फॉक्सकॉन् इत्यस्य आवश्यकतानां उत्तमरीत्या पूर्तये एयर एक्सप्रेस् कम्पनीभिः स्वसेवाप्रतिमानानाम् अनुकूलनं निरन्तरं करणीयम् । एकतः फॉक्सकॉन् इत्यनेन सह संचारं सहकार्यं च सुदृढं कर्तुं, तस्य उत्पादनप्रक्रियायाः, रसदस्य आवश्यकतानां च गहनबोधं प्राप्तुं, व्यक्तिगतसमाधानं विकसितुं च आवश्यकम् अस्ति अपरपक्षे, प्रौद्योगिक्यां निवेशं वर्धयितुं, रसदसूचनाकरणस्य स्तरं सुधारयितुम्, मालस्य वास्तविकसमये अनुसरणं निरीक्षणं च साकारं कर्तुं आवश्यकं भवति, येन फॉक्सकॉन् कदापि मालस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नोति।

तदतिरिक्तं एयरएक्स्प्रेस् कम्पनीभिः अपि स्वपरिवहनक्षमतायां, जालकवरेजं च सुधारयितुम् आवश्यकम् अस्ति । यथा यथा फॉक्सकॉन् स्वस्य उत्पादनपरिमाणस्य विस्तारं करोति तथा च स्वस्य विपण्यस्य विस्तारं करोति तथा तथा रसदस्य आवश्यकताः निरन्तरं वर्धन्ते। एयरएक्स्प्रेस् कम्पनीभिः विमानयानानां संख्यां वर्धयितुं मार्गजालस्य विस्तारः च आवश्यकः यत् गन्तव्यस्थानेषु मालस्य वितरणं समये एव कुशलतया च कर्तुं शक्यते इति सुनिश्चितं भवति।

तत्सह सम्भाव्य आपत्कालानां निवारणाय एयरएक्स्प्रेस् कम्पनीभिः अपि सम्पूर्णानि आपत्कालीनयोजनानि स्थापयितुं आवश्यकानि सन्ति । यथा, दुर्गन्धस्य वा अन्येषां अप्रत्याशितबलकारकाणां सम्मुखीभवने मालस्य सामान्यपरिवहनं सुनिश्चित्य परिवहनयोजना शीघ्रं समायोजितुं शक्यते

संक्षेपेण, फॉक्सकॉन् इत्यस्य उत्पादनविन्याससमायोजनेन एयरएक्स्प्रेस् उद्योगाय नूतनाः अवसराः, आव्हानानि च आनयन्ते । केवलं सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव एयर एक्स्प्रेस् कम्पनयः भयंकरबाजारप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति तथा च ग्राहकानाम् उत्तमाः अधिककुशलाः च रसदसेवाः प्रदातुं शक्नुवन्ति।