समाचारं
समाचारं
Home> Industry News> चीनस्य स्वचालनसॉफ्टवेयरस्य उदयमानस्य रसदविधिषु च अमेरिकीप्रतिबन्धस्य परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं अमेरिकादेशे एतत् प्रतिबन्धं पश्यामः । एतेन अन्तर्राष्ट्रीयप्रतिस्पर्धायाः मध्यं प्रौद्योगिकीक्षेत्रे वर्तमानतनावः प्रतिबिम्बिताः सन्ति । स्वायत्तवाहनचालनस्य क्षेत्रे सॉफ्टवेयरं मूलदक्षतासु अन्यतमम् अस्ति । चीनस्य सॉफ्टवेयर-प्रौद्योगिक्याः अन्तिमेषु वर्षेषु महती प्रगतिः अभवत्, अमेरिकी-प्रतिबन्धः च चीन-सम्बद्धानां उद्योगानां प्रतिबन्धः इति निःसंदेहम् । अस्मिन् राष्ट्रियसुरक्षा, व्यापारसंरक्षणम् इत्यादयः विविधाः कारकाः सम्मिलिताः भवितुम् अर्हन्ति ।
रसदक्षेत्रे नूतनाः पद्धतयः निरन्तरं उद्भवन्ति, येन आर्थिकक्रियाकलापानाम् अधिकं कुशलं समर्थनं प्राप्यते । एयर एक्स्प्रेस् उदाहरणरूपेण गृह्यताम् अस्य द्रुतगतिना कार्यक्षमतया च वैश्विकव्यापारे महत्त्वपूर्णां भूमिकां निर्वहति ।
विमाननप्रौद्योगिक्याः उन्नतिः वैश्विकबाजारमाङ्गस्य वृद्ध्या च एयर एक्स्प्रेस् इत्यस्य विकासेन लाभः अभवत् । वाणिज्यिकक्रियाकलापानाम् समयसंवेदनशीलानाम् आवश्यकतानां पूर्तये अल्पकाले एव मालस्य गन्तव्यस्थानं प्रति वितरितुं शक्नोति । यथा, इलेक्ट्रॉनिक-उत्पाद-चिकित्सा-आदिषु उद्योगेषु समय-निर्धारणं महत्त्वपूर्णं भवति एयर एक्स्प्रेस्-इत्यनेन एतत् सुनिश्चितं कर्तुं शक्यते यत् उत्पादाः समये एव विपण्यं प्राप्नुयुः, रसद-विलम्बस्य कारणेन च हानिः न भवति
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासे अपि केचन आव्हानाः सन्ति । अधिकव्ययः तेषु अन्यतमः अस्ति, यत्र ईंधनव्ययः, विमानस्थानकसुविधायाः उपयोगशुल्कम् इत्यादयः सन्ति । तदतिरिक्तं विमानयानं मौसममार्गादिभिः कारकैः अपि प्रभावितं भवति, येन विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन द्रुतवाहनानां समये वितरणं प्रभावितं भवति
चीनदेशस्य स्वायत्तवाहनचालनसॉफ्टवेयरस्य उपरि अमेरिकादेशस्य प्रतिबन्धं पश्यन् वैश्विकआपूर्तिशृङ्खलायां अपि एतस्य निश्चितः प्रभावः अभवत् । स्वायत्तवाहनचालनप्रौद्योगिक्याः रसदपरिवहनस्य सम्भाव्यप्रयोगसंभावनाः सन्ति यदि प्रतिबन्धः प्रौद्योगिक्याः आदानप्रदानं सहकार्यं च बाधते तर्हि रसदउद्योगे बुद्धिमान्ीकरणस्य प्रक्रियां मन्दं कर्तुं शक्नोति।
वैश्वीकरणस्य सन्दर्भे देशानाम् आर्थिक-प्रौद्योगिकी-सम्बन्धाः अधिकाधिकं समीपस्थाः अभवन् । अमेरिकीप्रतिबन्धः न केवलं चीनस्य सॉफ्टवेयर-उद्योगं प्रभावितं करोति, अपितु वैश्विक-औद्योगिक-शृङ्खलायां समायोजनं अपि प्रेरयितुं शक्नोति । अन्तर्राष्ट्रीयसहकार्यस्य उपरि निर्भरस्य रसद-उद्योगस्य कृते एषा अनिश्चितता परिचालन-जोखिमान् वर्धयति ।
संक्षेपेण यद्यपि अमेरिकीनिषेधः वायुद्रुतवितरणस्य विकासः च द्वौ भिन्नौ क्षेत्रौ दृश्यन्ते तथापि वैश्वीकरणे आर्थिकव्यवस्थायां ते परस्परं प्रभावं कुर्वन्ति, प्रतिबन्धयन्ति च अस्माभिः एतान् परिवर्तनान् अधिकव्यापकेन दीर्घकालीनदृष्ट्या च दृष्टुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् गृहीतुं, निरन्तर-आर्थिक-विकासस्य प्रवर्धनं च करणीयम् |.