सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> फॉर्च्यून ५०० मध्ये चीनीयकम्पनीनां उदयः, रसद-उद्योगे परिवर्तनं च

फॉर्च्यून ५०० मध्ये चीनीयकम्पनीनां उदयः, रसद-उद्योगे परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय उद्यमानाम् उदयः न केवलं स्वस्य सामर्थ्यस्य सुधारः, अपितु सम्पूर्णे औद्योगिकशृङ्खले अपि गहनः प्रभावः भवति । ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा तस्य समृद्ध्या रसद-उद्योगस्य तीव्रविकासः प्रवर्धितः अस्ति ।

रसद-उद्योगे विविधाः द्रुत-परिवहन-विधयः सन्ति, येषु विमानयानस्य कार्यक्षमतायाः वेगस्य च कारणेन केषुचित् विशिष्टक्षेत्रेषु महत्त्वपूर्णा भूमिका भवति

विमानयानं गन्तव्यस्थानं प्रति अल्पकाले एव मालं प्रदातुं शक्नोति, येन उपभोक्तृणां मालस्य शीघ्रं प्राप्तेः माङ्गं तृप्तं भवति । विशेषतः केषाञ्चन उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां इत्यादीनां कृते एयर-एक्स्प्रेस्-यानस्य प्राधान्यं जातम्

ई-वाणिज्यस्य समृद्ध्या एक्स्प्रेस्-वितरण-व्यापारे उदयः अभवत्, एयर-एक्सप्रेस्-इत्यनेन च एतस्य विशालस्य रसद-माङ्गस्य सामना कर्तुं अद्वितीयाः लाभाः दर्शिताः एतत् परिवहनसमयं न्यूनीकर्तुं, रसददक्षतां सुधारयितुम्, ई-वाणिज्यकम्पनीनां कृते दृढसमर्थनं च दातुं शक्नोति ।

तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य विकासेन सम्बद्धानां आधारभूतसंरचनानां निर्माणं सुधारणं च कृतम् अस्ति । प्रमुखविमानस्थानकानि निरन्तरं विस्तारं कुर्वन्ति, उन्नयनं च कुर्वन्ति, येन मालवाहकविमानानाम् उड्डयन-अवरोहण-क्षमता वर्धते, माल-नियन्त्रणस्य कार्यक्षमता च सुधारः भवति

एयर एक्सप्रेस्-शिपमेण्ट्-इत्यस्य सुचारुपरिवहनं सुनिश्चित्य रसदकम्पनयः सेवाप्रक्रियाणां निरन्तरं अनुकूलनं कुर्वन्ति, सूचनानिर्माणं सुदृढं कुर्वन्ति, मालस्य वास्तविकसमयस्य अनुसरणं निरीक्षणं च साकारयन्ति, परिवहनसुरक्षां विश्वसनीयतां च सुदृढं कुर्वन्ति

परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः तस्य सम्मुखे महत्त्वपूर्णं आव्हानं वर्तते। अन्येषां परिवहनविधानानां तुलने विमानयानस्य महत्तरं भवति, येन तस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति ।

तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य विकासः कठिनवायुक्षेत्रसम्पदां, अयुक्तमार्गनियोजना इत्यादिभिः कारकैः अपि प्रतिबन्धितः भवति । एतान् अटङ्कान् भङ्गयितुं प्रासंगिकविभागानाम् उद्यमानाञ्च सहकार्यं सुदृढं कर्तुं, वायुएक्स्प्रेस् उद्योगस्य स्वस्थविकासं च संयुक्तरूपेण प्रवर्धयितुं आवश्यकम्।

संक्षेपेण वक्तुं शक्यते यत् विश्वस्य शीर्ष ५०० कम्पनीषु चीनीयकम्पनीनां उत्कृष्टप्रदर्शनेन रसद-उद्योगस्य, विशेषतः एयर-एक्सप्रेस्-उद्योगस्य विकासाय नूतनाः अवसराः, आव्हानाः च आगताः |. भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च एयर एक्स्प्रेस् इत्यस्य रसदक्षेत्रे अधिका महत्त्वपूर्णा भूमिका भविष्यति इति अपेक्षा अस्ति