सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> China Mobile Guangxi Company इत्यस्य संचारविकासः तथा रसदक्षेत्रे समन्वितप्रगतिः

चीन मोबाईल गुआंगक्सी कम्पनीयाः संचारविकासः रसदक्षेत्रे समन्वितप्रगतिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संचारप्रौद्योगिक्याः सुधारेण सूचनानां प्रसारणं त्वरितम् अभवत् । पारम्परिकदूरभाषसञ्चारात् अद्यतनस्य उच्चगतियुक्तस्य ब्रॉडबैण्डपर्यन्तं जनानां जीवनस्य कार्यस्य च मार्गं बहु परिवर्तयति । गुआङ्ग्क्सी-नगरस्य संचारकवरेजः निरन्तरं सुधरति, आर्थिकविकासाय दृढं समर्थनं प्रदाति ।

रसदक्षेत्रे कार्यक्षमता प्रमुखा भवति । ई-वाणिज्यस्य उदयेन सह रसदवेगस्य आवश्यकताः दिने दिने वर्धन्ते । यद्यपि तस्य संचार-उद्योगेन सह उपरिष्टात् किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः तयोः मध्ये निकटतया अन्तर्निहितं सम्बन्धः अस्ति ।

उन्नतसञ्चारप्रौद्योगिकी रसदस्य कृते सटीकस्थाननिर्धारणं, अनुसरणं च सेवां प्रदाति । चलजालस्य माध्यमेन ग्राहकाः वास्तविकसमये संकुलानाम् परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति, येन रसदस्य पारदर्शिता विश्वसनीयता च वर्धते ।

तत्सह संचारस्य विकासेन रसदप्रबन्धनस्य बुद्धिः अपि प्रवर्धिता अस्ति । संचारक्षेत्रे बृहत् आँकडानां, क्लाउड् कम्प्यूटिङ्ग् इत्यस्य च अनुप्रयोगेन रसदकम्पनयः मार्गस्य योजनां कर्तुं, संसाधनानाम् अधिकप्रभावितेण आवंटनं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं समर्थाः भवन्ति

तदतिरिक्तं उत्तमसञ्चारसंरचना रसदनिकुञ्जानां सूचनानिर्माणनिर्माणस्य आधारं स्थापयति । बुद्धिमान् गोदामप्रणाल्याः, स्वचालितक्रमणसाधनम् इत्यादयः सर्वे स्थिरसञ्चारजालस्य उपरि अवलम्बन्ते ।

संक्षेपेण, चीन मोबाईल गुआंगक्सी कम्पनीयाः संचार उपलब्धयः न केवलं गुआंगक्सी-नगरे सूचना-प्रक्रियायाः प्रवर्धनं कुर्वन्ति, अपितु रसदस्य अन्येषां च सम्बन्धिनां क्षेत्राणां समन्वितविकासाय अनुकूलपरिस्थितयः अपि निर्मान्ति, तथा च संयुक्तरूपेण उत्तमसमाजस्य निर्माणे योगदानं ददति।