समाचारं
समाचारं
Home> उद्योगसमाचारः> Foxconn इत्यस्य उद्योगशृङ्खलाविन्यासे परिवर्तनस्य, एक्स्प्रेस् परिवहनस्य च मध्ये सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवर्तनस्य एषा श्रृङ्खला द्रुतपरिवहन-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । यथा यथा निर्माणोद्योगः परिवर्तनं समायोजयति च तथा तथा रसदस्य आवश्यकताः अपि निरन्तरं परिवर्तन्ते । द्रुतयानस्य गतिः, कार्यक्षमता, व्ययः च निगमनिर्णयनिर्माणं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः अभवन् ।
दक्षिणपूर्व एशिया, दक्षिण एशिया इत्यादिषु स्थानेषु गमनस्य निम्नस्तरीयनिर्माणस्य तरङ्गे रसदस्य परिवहनस्य च जटिलता वर्धिता अस्ति यथा, भारतात् अथवा वियतनामतः अन्यवैश्विकविपण्यपर्यन्तं परिवहनस्य दूरं तुल्यकालिकरूपेण दीर्घं भवति, येन परिवहनस्य समयसापेक्षतायाः, व्ययनियन्त्रणस्य च अधिकानि आवश्यकतानि भवन्ति
फॉक्सकॉन् इत्यनेन नूतनव्यापारमुख्यालयभवनस्य निर्माणार्थं, आपूर्तिशृङ्खलायाः विस्तारार्थं च झेङ्गझौ-नगरे निवेशं वर्धयितुं निर्णयः कृतः । एतत् कदमः स्थानीयेषु परिसरेषु च रसदमागधायां वृद्धिं अनिवार्यतया करिष्यति। एक्स्प्रेस् शिपिंग कम्पनीभ्यः पूर्वमेव योजनां कर्तुं आवश्यकं भवति तथा च फॉक्सकॉन् तथा तत्सम्बद्धानां उद्योगानां आवश्यकतानां पूर्तये मार्गाणां सेवानां च अनुकूलनं करणीयम्।
द्रुतपरिवहन-उद्योगस्य कृते एषः परिवर्तनः अवसरः अपि च आव्हानं च अस्ति । एकतः अधिका परिवहनमागधाः अधिकानि विपण्यस्थानं, व्यापारवृद्धेः अवसराः च इति अर्थः । अपरपक्षे अधिकजटिलानां परिवर्तनशीलानाम् परिवहनस्य आवश्यकतानां सामना कर्तुं अपि च स्वस्य सेवागुणवत्तायां प्रतिस्पर्धायां च सुधारं कर्तुं आवश्यकम् अस्ति ।
अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं द्रुतपरिवहनकम्पनीनां निरन्तरं नवीनतां सुधारं च करणीयम् । यथा, उन्नतसूचनाप्रौद्योगिक्याः उपयोगेन रसदसूचनायाः वास्तविकसमयनिरीक्षणं प्रबन्धनं च साकारं कर्तुं परिवहनस्य पारदर्शितायाः नियन्त्रणक्षमतायाश्च उन्नयनं कर्तुं शक्यते
तस्मिन् एव काले अस्माभिः परिवहनमार्गाणां जालविन्यासस्य च अनुकूलनं करणीयम्, परिवहनदक्षतायां सुधारः करणीयः, व्ययस्य न्यूनीकरणं च कर्तव्यम् । विनिर्माणकम्पनीभिः सह सहकार्यं सुदृढं करणं, तेषां आवश्यकतानां गहनबोधः, अनुकूलितरसदसमाधानं च प्रदातुं द्रुतपरिवहनकम्पनीनां कृते अपि महत्त्वपूर्णाः विकासदिशाः सन्ति
तदतिरिक्तं प्रतिभासंवर्धनं प्रौद्योगिकीसंशोधनविकासं च केन्द्रीक्रियते । रसदविशेषज्ञतायाः नवीनताक्षमतायाः च प्रतिभानां संवर्धनं, परिवहनप्रौद्योगिक्याः उन्नतिं प्रवर्धयितुं, यथा शीतशृङ्खलापरिवहनं, ड्रोनवितरणं च इत्यादीनां नवीनप्रौद्योगिकीनां विकासः, सेवानां विविधतायां गुणवत्तायां च सुधारः
संक्षेपेण, औद्योगिकशृङ्खलाविन्यासे फॉक्सकोन् इत्यस्य परिवर्तनेन द्रुतपरिवहन-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । सक्रियरूपेण प्रतिक्रियां दत्त्वा निरन्तरं नवीनतां सुधारयित्वा एव एक्स्प्रेस् परिवहनकम्पनयः विपण्यप्रतिस्पर्धायां पहलं कृत्वा स्थायिविकासं प्राप्तुं शक्नुवन्ति।