समाचारं
समाचारं
Home> Industry News> Huawei’s New Hongmeng and Express Logistics: एकत्र भविष्यस्य विकासाय नूतनं स्थितिं आकारयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनं उन्नतसूचनाप्रौद्योगिक्याः समर्थने निर्भरं भवति । हुवावे इत्यस्य नूतने हाङ्गमेङ्ग-प्रणाल्यां सुचारुता, स्थिरता, विलम्बः च नास्ति इति लक्षणं वर्तते, येन रसदक्षेत्रे सूचनाकरणस्य विकासाय तकनीकीसंभावनाः प्राप्यन्ते कल्पयतु यत् यदा कश्चन कूरियरः होङ्गमेङ्ग-प्रणाल्या सुसज्जितं यन्त्रं धारयति तदा सः वास्तविकसमये संकुलस्य विषये सटीकसूचनाः प्राप्तुं शक्नोति तथा च शीघ्रं इष्टतम-वितरण-मार्गस्य योजनां कर्तुं शक्नोति, येन वितरण-दक्षतायां महती उन्नतिः भविष्यति
तत्सह, हाङ्गमेङ्ग-प्रणाल्याः सुरक्षा-प्रदर्शनं वायु-द्रुत-वाहनानां सूचना-सुरक्षायाः रक्षणमपि कर्तुं शक्नोति । रसद-परिवहन-प्रक्रियायाः समये ग्राहकानाम् व्यक्तिगत-सूचनाः, माल-मूल्यं च इत्यादीनां संवेदनशील-आँकडानां सख्तीपूर्वकं रक्षणस्य आवश्यकता वर्तते ।
तदतिरिक्तं उपयोक्तृ-अनुभवस्य दृष्ट्या हाङ्गमेङ्ग-प्रणाल्याः उत्तमं प्रदर्शनं द्रुतवितरण-उपयोक्तृणां कृते पार्सल्-निरीक्षणस्य सुविधायां सटीकतायां च सुधारं कर्तुं शक्नोति उपयोक्तारः मोबाईलफोनादियन्त्राणां माध्यमेन स्वस्य संकुलस्य वास्तविकसमयस्थितिं स्पष्टतया सुचारुतया च द्रष्टुं शक्नुवन्ति, येन रसदसेवासु तेषां सन्तुष्टिः विश्वासः च वर्धते
अपि च, हाङ्गमेङ्ग-प्रणाल्याः व्यापकप्रयोगेन रसद-उद्योगस्य बुद्धिमान् परिवर्तनं प्रवर्तयिष्यते इति अपेक्षा अस्ति । उदाहरणार्थं, होङ्गमेङ्ग-प्रणाल्याः बुद्धिमान् अन्तरसंयोजनकार्यस्य उपयोगेन रसद-उपकरणानाम् मध्ये निर्बाध-संयोजनं, सहकारि-कार्यं च साकारं कर्तुं शक्यते, येन सम्पूर्णस्य रसद-शृङ्खलायाः परिचालन-दक्षतां अधिकं अनुकूलितं भवति
परन्तु एयरएक्स्प्रेस् तथा होङ्गमेङ्ग् प्रणाल्याः गहनं एकीकरणं प्राप्तुं अद्यापि केचन आव्हानाः सन्ति । प्रथमः तकनीकीसंगततायाः विषयः अस्ति यत् हाङ्गमेङ्ग-प्रणाली स्थिररूपेण कार्यं कर्तुं शक्नोति इति सुनिश्चित्य विभिन्नानां रसद-उपकरणानाम् अनुकूलनस्य च आवश्यकता भवितुम् अर्हति । द्वितीयं, व्ययः अपि एकः प्रमुखः कारकः अस्ति यत् नूतनानां प्रौद्योगिकीनां प्रणालीनां च परिचयस्य कृते उपकरणानां अद्यतनीकरणे, कार्मिकप्रशिक्षणे च बृहत् निवेशस्य आवश्यकता वर्तते।
परन्तु आव्हानानां अभावेऽपि एषा अभिसरणप्रवृत्तिः अनिवारणीया अस्ति । प्रौद्योगिक्याः निरन्तर-उन्नयनेन, क्रमेण व्ययस्य न्यूनीकरणेन च मम विश्वासः अस्ति यत् निकटभविष्यत्काले वयं एयर-एक्स्प्रेस्-रसद-व्यवस्थायाः नूतन-विकास-स्थितेः आरम्भं द्रक्ष्यामः यत् होङ्गमेङ्ग-प्रणाल्याः साहाय्येन अधिक-कुशलं, बुद्धिमान्, सुरक्षितं च भवति |.
संक्षेपेण, हुवावे इत्यस्य नूतना हाङ्गमेङ्ग-प्रणाल्याः वायु-एक्सप्रेस्-रसदस्य भविष्यस्य विकासाय नूतनाः अवसराः कल्पना-स्थानं च आनयत्, तथा च एयर-एक्सप्रेस्-रसदस्य विकासः हाङ्गमेङ्ग-प्रणाल्याः अनुप्रयोगविस्तारस्य कृते अपि विस्तृतं मञ्चं प्रदास्यति