समाचारं
समाचारं
Home> Industry News> एयर एक्सप्रेस् तथा विश्व परिवहन दिग्गज कंपनीओं के बीच प्रतिस्पर्धा का परिदृश्य
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु चीनदेशस्य विमानन-उद्योगः विकासस्य अवसरान् विना नास्ति । घरेलु अर्थव्यवस्थायाः निरन्तरवृद्ध्या, ई-वाणिज्य-उद्योगस्य प्रबलविकासेन च वायु-एक्सप्रेस्-मेलस्य माङ्गलिका अधिकाधिकं प्रबलं भवति एतेन चीनीयविमानसेवाभ्यः विस्तृतं विपण्यस्थानं प्राप्यते । तस्मिन् एव काले विमानन-उद्योगाय अपि सर्वकारः समर्थनं वर्धयति, अन्तर्राष्ट्रीय-विपण्येषु नवीनतां विस्तारयितुं च कम्पनीनां प्रोत्साहनार्थं नीतीनां श्रृङ्खलां निर्गच्छति चीनीयविमानसेवाः एतान् अवसरान् गृह्णीयुः, उन्नत-अन्तर्राष्ट्रीय-कम्पनीभिः सह सहकार्यं आदान-प्रदानं च सुदृढं कुर्वन्तु, तेषां सफल-अनुभवात् शिक्षितुम्, स्वस्य मूल-प्रतिस्पर्धां च वर्धयन्तु |.
प्रौद्योगिकी नवीनतायाः दृष्ट्या चीनीयविमानसेवाः बुद्धिमान् रसदव्यवस्थासु निवेशं वर्धयितुं शक्नुवन्ति । मालवाहकपरिवहनप्रक्रियायाः अनुकूलनार्थं परिवहनदक्षतायां सटीकतायां च सुधारं कर्तुं बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च उपयोगं कुर्वन्तु। तस्मिन् एव काले ग्राहकानाम् अनुभवं अधिकं वर्धयितुं सूचनासाझेदारी, निर्विघ्नसम्बन्धं च प्राप्तुं वयं ई-वाणिज्य-मञ्चैः सह सहकार्यं सुदृढं करिष्यामः |.
सेवागुणवत्ता अपि विपण्यं जितुम् एकः प्रमुखः कारकः अस्ति । चीनीयविमानसेवाभिः व्यावसायिकरसदप्रतिभानां संवर्धनं कर्तुं कर्मचारिणां सेवाजागरूकतां व्यावसायिकतां च सुधारयितुम् केन्द्रीक्रियताम्। मालवाहकपैकेजिंगस्य, परिवहनस्य समये रक्षणं, विक्रयोत्तरनिरीक्षणसेवानां च दृष्ट्या सावधानीपूर्वकं प्रबन्धनं प्राप्तुं, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापयन्तु
संक्षेपेण, यद्यपि विश्वस्य शीर्ष-५००-कम्पनीषु चीनीय-विमानसेवानां वर्तमानं प्रदर्शनं असन्तोषजनकं भवति तथापि यावत् ते विकासस्य अवसरान् गृह्णन्ति, नवीनतां कुर्वन्ति, सेवा-गुणवत्तां च निरन्तरं कुर्वन्ति, तावत् यावत् भविष्ये तेषां वायु-एक्सप्रेस्-क्षेत्रे विशाल-विकास-क्षमता भविष्यति | .