समाचारं
समाचारं
Home> Industry News> आधुनिकरसदव्यवस्थायां एयरएक्स्प्रेस् इत्यस्य उदयः, चुनौतीः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्सप्रेस् इत्यस्य लाभाः स्पष्टाः सन्ति । अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, येन रसदसमयः बहु लघुः भवति । केषाञ्चन अत्यावश्यकवस्तूनाम्, यथा चिकित्सासामग्री, ताजाः आहारः इत्यादीनां कृते एयर एक्स्प्रेस् अनिवार्यः विकल्पः अस्ति । तत्सह अन्तर्राष्ट्रीयव्यापारस्य विकासं अपि प्रवर्धयति, विश्वे मालस्य आदानप्रदानं च अधिकं सुलभं करोति ।
परन्तु एयर एक्स्प्रेस् इत्यस्य अपि काश्चन समस्याः सन्ति । प्रथमं उच्चव्ययः, येन तुल्यकालिकरूपेण महत् भवति, केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते उपयुक्तं न भवेत् । द्वितीयं, वायुयानव्यवस्था मौसमस्य, विमानव्यवस्थायाः इत्यादिभिः कारकैः बहु प्रभावितं भवति, विलम्बः अपि भवितुम् अर्हति । अपि च, एयर एक्सप्रेस् परिवहनक्षमता सीमितं भवति, अतः शिखरकालेषु बृहत् परिवहनमागधां पूरयितुं न शक्नोति ।
एयर एक्स्प्रेस् इत्यस्य उत्तमविकासाय प्रासंगिकानां उद्यमानाम् विभागानां च उपायानां श्रृङ्खला करणीयम् अस्ति । एकतः अस्माभिः परिवहनप्रक्रियायाः निरन्तरं अनुकूलनं, व्ययस्य न्यूनीकरणं, परिवहनदक्षता च सुधारः करणीयः । यथा, मार्गानाम् तर्कसंगतरूपेण योजनां कृत्वा मालभारस्य अनुकूलनं कृत्वा परिचालनव्ययः न्यूनीकर्तुं शक्यते । अपरपक्षे विमानसेवानां स्थिरतां विश्वसनीयतां च सुनिश्चित्य विमानसेवाभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति । तस्मिन् एव काले उन्नतसूचनाप्रौद्योगिक्याः उपयोगः रसदसूचनायाः वास्तविकसमयनिरीक्षणं साझेदारी च साकारं कर्तुं सेवागुणवत्तां च सुधारयति ।
तदतिरिक्तं सर्वकारीयविभागानाम् अपि महत्त्वपूर्णा भूमिका भवितुमर्हति। एयरएक्स्प्रेस् उद्योगस्य विकासाय समर्थनार्थं प्रासंगिकनीतयः निर्मातुं, विमानस्थानकानाम् विस्तारः उन्नयनं च इत्यादीनां आधारभूतसंरचनानिर्माणस्य सुदृढीकरणं, मालवाहननियन्त्रणक्षमतासु सुधारः च पर्यवेक्षणं सुदृढं कुर्वन्तु, विपण्यव्यवस्थायाः मानकीकरणं कुर्वन्तु, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं कुर्वन्तु।
संक्षेपेण आधुनिकरसदव्यवस्थायां एयर एक्स्प्रेस् महत्त्वपूर्णां भूमिकां निर्वहति, परन्तु तस्य सामना अनेकानि आव्हानानि अपि सन्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, आर्थिकसामाजिकविकासे च अधिकं योगदानं दातुं शक्नुमः।