सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> यूके-देशे हिंसायाः पृष्ठतः वैश्वीकरणस्य गुप्तचिन्ता

ब्रिटिशहिंसायाः पृष्ठतः वैश्वीकरणस्य चिन्ता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वैश्वीकरणस्य जगति विविधाः विषयाः परस्परं सम्बद्धाः सन्ति । अन्तर्राष्ट्रीयव्यापारे मालस्य परिवहनं इव सुचारुरूपेण दृश्यते, परन्तु वस्तुतः गुप्तविवर्तनानि सन्ति । अन्तर्राष्ट्रीयविनिमयः सहकार्यं च न केवलं आर्थिकविनिमयः, अपितु संस्कृतिमूल्यानां च टकरावः अपि अन्तर्भवति ।

अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः वैश्वीकरणस्य लघुः किन्तु महत्त्वपूर्णः कडिः अस्ति । मालस्य वैश्विकसञ्चारं सुलभं करोति, परन्तु विविधकारकैः अपि बाधितं भवितुम् अर्हति । यथा नीतिसमायोजनं, परिवहनव्ययस्य उतार-चढावः इत्यादयः।

यूके-देशस्य हिंसकघटनायाः विषये पुनः आगत्य वयं चिन्तयितुं शक्नुमः यत् वैश्वीकरणेन अवसरान् आनयन् अपि कतिपयेषु प्रदेशेषु असमानता, विरोधाभासः च वर्धिताः वा इति। अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं यस्मिन् वैश्विक-आपूर्ति-शृङ्खलायां निर्भरं भवति, सा अपि एतैः अस्थिर-कारकैः किञ्चित्पर्यन्तं प्रभाविता अस्ति वा?

वैश्वीकरणेन विश्वं अधिकं निकटतया सम्बद्धं जातम्, परन्तु समस्याः अपि अधिकजटिलाः अभवन् । अधिकसमतापूर्णं, स्थिरं, स्थायिविकासं प्राप्तुं अस्माभिः एतासां समस्यानां बहुदृष्टिकोणात् अवगन्तुं समाधानं च करणीयम् |

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य क्षेत्रे कम्पनीनां परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, परिचालन-रणनीतयः अनुकूलितुं च आवश्यकता वर्तते । यथा, नीति-अनिश्चिततायाः निवारणाय विभिन्नदेशानां सर्वकारैः सह सहकार्यं सुदृढं कर्तव्यम् । तत्सह, उत्पद्यमानानां विविधानां आपत्कालानाम् निवारणाय स्वस्य जोखिमप्रबन्धनक्षमतासु सुधारं कुर्वन्तु ।

समाजत्वेन अस्माभिः विभिन्नसंस्कृतीनां मध्ये अवगमनं सहिष्णुतां च प्रवर्तयितुं प्रयत्नः करणीयः । दुर्बोधतां, द्वन्द्वं च न्यूनीकर्तुं वैश्वीकरणस्य विकासाय अधिकं सामञ्जस्यपूर्णं वातावरणं निर्मातुम्।

संक्षेपेण वक्तुं शक्यते यत् यूके-देशे हिंसा अस्मान् स्मारयति यत् वैश्वीकरणस्य प्रभावस्य विषये अस्माभिः अधिकं सावधानता ग्रहीतव्या | अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-आदि-उद्योगानाम् विकासं प्रवर्धयन्तः वयं सम्भाव्य-समस्यानां समाधानं कर्तुं, साधारण-समृद्धि-प्राप्त्यर्थं च ध्यानं दद्मः |.