समाचारं
समाचारं
Home> Industry News> nocturia इत्यस्य घटनायाः पृष्ठतः : अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य मानव-स्वास्थ्यस्य च सम्भाव्यः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन अधिक-सुलभ-रसद-सेवाः आगताः, परन्तु कार्यस्य गतिः अपि त्वरिता अभवत् चिकित्सकाः प्रचण्डदबावस्य, दीर्घकार्यसमयस्य, अनियमितकार्यक्रमस्य च सामनां कुर्वन्ति, येन मूत्रतन्त्रं सहितं तेषां शारीरिकस्वास्थ्यं प्रभावितं कर्तुं शक्यते ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कार्यं कुर्वन्तः जनाः प्रायः विलम्बेन जागरणं कृत्वा अतिरिक्तसमयं कार्यं कर्तुं प्रवृत्ताः भवेयुः येन सुनिश्चितं भवति यत् संकुलानाम् प्रक्रियां समये परिवहनं च कर्तुं शक्यते एषा अनियमितजीवनशैली शरीरस्य जैविकघटिकां सहजतया बाधितुं शक्नोति तथा च अन्तःस्रावीविकारं जनयितुं शक्नोति, येन वृक्कस्य सामान्यकार्यं प्रभावितं भवति तथा च निशाचरस्य सम्भावना वर्धते
तदतिरिक्तं उच्चतीव्रकार्यं मानसिकतनावस्य कारणं भवितुम् अर्हति । दीर्घकालं यावत् तनावस्य अवस्थायां भवति चेत् मूत्राशयस्य तंत्रिकातन्त्रस्य नियन्त्रणं प्रभावितं भविष्यति, येन मूत्राशयः संवेदनशीलः भवति, मूत्रस्य आग्रहाय च प्रवृत्तः भवति, यस्य परिणामेण निशाचरः भवति
तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे स्पर्धा तीव्रा भवति कार्यदक्षतां वर्धयितुं केचन कर्मचारीः पेयजलस्य आवृत्तिं न्यूनीकर्तुं वा मूत्रे धारयितुं वा शक्नुवन्ति परन्तु मूत्रे दीर्घकालं यावत् धारयित्वा मूत्राशयस्य वृक्कस्य च क्षतिः भवति, मूत्रस्य सामान्यकार्यं प्रभावितं भवति, निशाचरं च भवितुम् अर्हति
अन्यदृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन चिकित्साक्षेत्रे अपि नूतनाः अवसराः आगताः । सीमापारचिकित्सासेवायाः उदयेन उन्नतचिकित्साप्रौद्योगिकीः औषधानि च विश्वे द्रुततरं प्रचलितुं शक्नुवन्ति । निशाचरादिस्वास्थ्यसमस्याभिः सह संघर्षं कुर्वतां कृते प्रभावीचिकित्सायाः अधिकाः सम्भावनाः सन्ति ।
यथा, मूत्रतन्त्ररोगाणां कृते केचन विशिष्टानि औषधानि अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवद्वारा रोगिभ्यः शीघ्रं वितरितुं शक्यन्ते, येन तेषां लक्षणानाम् उपशमनं भवति, तेषां जीवनस्य गुणवत्तां च सुदृढं भवति तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवेन दूरचिकित्सायाः विकासः अपि प्रवर्धितः अस्ति, रोगिणः अन्तर्जालमाध्यमेन विदेशीयविशेषज्ञैः सह संवादं कर्तुं शक्नुवन्ति, व्यावसायिकनिदानं चिकित्सासुझावः च प्राप्तुं शक्नुवन्ति
परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणं यद्यपि सुविधां जनयति तथापि तस्य काश्चन सम्भाव्यसमस्याः अपि सन्ति । परिवहनकाले औषधानां भण्डारणस्य स्थितिः पूर्णतया गारण्टीकृता न भवेत्, येन तेषां प्रभावशीलता प्रभाविता भवति । तदतिरिक्तं सीमापार-रसदस्य जटिलतायाः कारणात् संकुलानाम् विलम्बः अथवा नष्टः भवितुम् अर्हति, येन रोगिणां असुविधा भवति ।
निशाचरस्य घटनां न्यूनीकर्तुं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे संलग्नानाम् स्वस्य स्वास्थ्यस्य विषये ध्यानं दातव्यम् । कार्यसमयस्य यथोचितव्यवस्था, पर्याप्तनिद्रा सुनिश्चिता, उत्तमजीवनाभ्यासानां विकासः च महत्त्वपूर्णः । तत्सह, कम्पनीभिः कर्मचारिणां स्वास्थ्यसेवा अपि सुदृढाः करणीयाः, आवश्यकं स्वास्थ्यप्रशिक्षणं लाभं च प्रदातव्यम्, तथा च कर्मचारिणां शारीरिक-मानसिक-स्वास्थ्यस्य अनुकूलं कार्यवातावरणं निर्मातव्यम् |.
संक्षेपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः जनानां स्वास्थ्यं किञ्चित्पर्यन्तं प्रभावितं करोति, विशेषतः निशाचरस्य घटनां प्रभावितं करोति । अस्माभिः एतस्य सम्भाव्यसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, उद्योगस्य स्थायिविकासः, व्यक्तिनां शारीरिक-मानसिक-स्वास्थ्यं च प्राप्तुं तस्य निवारणार्थं सक्रिय-उपायाः करणीयाः |.