समाचारं
समाचारं
Home> Industry News> फॉक्सकॉन् इत्यस्य मुख्यभूमिचीनदेशं प्रति “पुनरागमनं” वैश्विकआपूर्तिशृङ्खलायां परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुख्यभूमिचीनदेशस्य सम्पूर्णा आधारभूतसंरचना अस्ति, यत्र सुविधाजनकपरिवहनजालं, कुशलं रसदव्यवस्था च अस्ति । एतेन उद्यमस्य उत्पादनस्य संचालनस्य च दृढं गारण्टी प्राप्यते, येन उत्पादनव्ययस्य प्रभावीरूपेण नियन्त्रणं भवति, उत्पादनदक्षता च महती उन्नतिः भवति
तस्मिन् एव काले मुख्यभूमिचीनस्य समृद्धाः मानवसंसाधनाः अपि फॉक्सकॉन्-सङ्घस्य आकर्षणं महत्त्वपूर्णं कारकम् अस्ति । अत्यन्तं कुशलः व्यावसायिकः च कार्यबलः उच्चगुणवत्तायुक्तस्य उत्पादनस्य कृते Foxconn इत्यस्य आवश्यकतां पूरयितुं शक्नोति ।
अपि च नीतिसमर्थनम् अपि प्रमुखम् अस्ति । उद्यमानाम् कृते उत्तमं विकासवातावरणं निर्माय विनिर्माण-उद्योगस्य विकासं प्रोत्साहयितुं सर्वकारेण प्राधान्यनीतीनां श्रृङ्खला प्रवर्तिता अस्ति
फॉक्सकॉन् इत्यस्य “पुनरागमनं” एकान्तघटना नास्ति । वैश्विकस्तरस्य अन्तर्राष्ट्रीयव्यापारस्य स्वरूपं निरन्तरं समायोजितं भवति, देशेषु स्पर्धा च अधिकाधिकं तीव्रा भवति ।
यद्यपि केषुचित् विकासशीलदेशेषु श्रमव्ययः न्यूनः अस्ति तथापि तेषु आधारभूतसंरचनायाः, सहायक औद्योगिकशृङ्खलानां च अभावाः सन्ति । तस्य विपरीतम् औद्योगिकशृङ्खलायाः अखण्डतायाः समर्थनक्षमतायाः च दृष्ट्या मुख्यभूमिचीनदेशस्य स्पष्टलाभाः सन्ति ।
एषः परिवर्तनः अस्मान् इदमपि स्मारयति यत् वैश्विक-आर्थिक-क्षेत्रे कम्पनीभिः स्वस्य विकास-रणनीत्यानुसारं स्वस्य विन्यासस्य लचीलापनं समायोजयितुं आवश्यकं भवति तथा च परिवर्तनशील-वातावरणस्य अनुकूलतां प्राप्तुं विपण्य-आवश्यकता वर्तते |.
अन्येषां कम्पनीनां कृते फॉक्सकॉन् इत्यस्य प्रकरणस्य किञ्चित् सन्दर्भमहत्त्वम् अस्ति । अस्माभिः मूलप्रतिस्पर्धायाः संवर्धनं प्रति ध्यानं दातव्यं तथा च प्रौद्योगिकीनवाचारक्षमतासु प्रबन्धनस्तरयोः च निरन्तरं सुधारः करणीयः।
तस्मिन् एव काले वयं आपूर्तिशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं करिष्यामः येन मार्केट्-चुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां प्राप्नुमः, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुमः |.
संक्षेपेण, फॉक्सकॉन् इत्यस्य मुख्यभूमिचीनदेशं प्रति “पुनरागमनं” वैश्विक-आपूर्ति-शृङ्खलायाः गतिशीलं समायोजनं प्रतिबिम्बयति तथा च उद्यमानाम् विकासाय बहुमूल्यम् अनुभवं प्रेरणाञ्च प्रदाति |.