समाचारं
समाचारं
Home> Industry News> अमेरिका-चीनयोः मध्ये सॉफ्टवेयर-प्रतिबन्धस्य अन्तर्गतं अण्डरकरन्ट्-व्यापारं कुर्वन्तु
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारदृष्ट्या एतादृशेन प्रतिबन्धेन पक्षद्वयस्य व्यापारस्य असन्तुलनं भवितुम् अर्हति । स्वयमेव चालितकारस्य क्षेत्रे चीनीयसॉफ्टवेयरस्य लाभः दमितः भवितुम् अर्हति, तस्मात् चीनदेशे सम्बन्धित-उद्योगानाम् निर्यातः प्रभावितः भवितुम् अर्हति । तस्मिन् एव काले अमेरिकादेशस्य स्वकीया औद्योगिकआपूर्तिशृङ्खला अपि समायोजनार्थं दबावस्य सामनां कर्तुं शक्नोति, विकल्पान् अन्वेष्टुं च सुलभं न भविष्यति ।
तथा च व्यापक-अन्तर्राष्ट्रीयव्यापारे प्रतिबन्धस्य ठोक-प्रभावः भवितुम् अर्हति । अन्ये देशाः चीन-अमेरिका-देशयोः सह स्वव्यापारसम्बन्धस्य पुनः परीक्षणं कृत्वा स्वव्यापाररणनीतिं समायोजयितुं शक्नुवन्ति । चीन-अमेरिका-व्यापारे अवलम्बितानां केषाञ्चन देशानाम्, प्रदेशानां च कृते एतेन अनिश्चितता वर्धते इति निःसंदेहम् ।
अपि च, प्रौद्योगिकी-नवीनतायाः दृष्ट्या प्रतिबन्धाः प्रौद्योगिक्याः साझेदारी-एकीकरणे च बाधां जनयिष्यन्ति । सीमाक्षेत्रत्वेन स्वायत्तवाहनानां कृते सर्वैः देशैः संयुक्तं अन्वेषणं नवीनतां च आवश्यकम् । चीनीयसॉफ्टवेयरस्य उपयोगं प्रतिबन्धयित्वा सम्पूर्णस्य उद्योगस्य विकासः मन्दः भवितुम् अर्हति तथा च सामान्यप्रगतेः अवसराः चूकितुं शक्यन्ते ।
परन्तु अस्माभिः एतदपि द्रष्टव्यं यत् एषः प्रतिबन्धः सर्वथा सकारात्मकप्रभावरहितः नास्ति। चीनीयकम्पनीनां कृते स्वतन्त्रनवीनीकरणस्य प्रवर्धनस्य विदेशेषु निर्भरतां न्यूनीकर्तुं च एषः अवसरः भवितुम् अर्हति । एतत् उद्यमानाम् अनुसन्धानविकासयोः निवेशं वर्धयितुं वैश्विकविपण्ये अधिकं प्रतिस्पर्धां कर्तुं स्वस्य तकनीकीशक्तिं सुधारयितुम् प्रोत्साहयति।
तत्सह अन्येषु देशेषु सॉफ्टवेयर-उद्योगाय अपि एतेन विकासस्थानं प्राप्यते । केचन मूलतः वंचिताः देशाः एतत् अवसरं स्वीकृत्य निवेशं वर्धयितुं स्वायत्तवाहनसॉफ्टवेयरक्षेत्रे सफलतां प्राप्तुं च शक्नुवन्ति ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगं प्रति प्रत्यागत्य एषा तनावपूर्णव्यापार-स्थितिः निःसंदेहं तस्मिन् परोक्ष-प्रभावं जनयिष्यति | अन्तर्राष्ट्रीयव्यापारे उतार-चढावस्य कारणेन द्रुतवितरणव्यापारे वृद्धिः न्यूनता वा भवितुम् अर्हति, येन रसदकम्पनीनां परिचालनं विकासं च प्रभावितं भवति यथा, व्यापारघर्षणेन कतिपयानां वस्तूनाम् आयातनिर्यातयोः प्रतिबन्धाः उत्पद्यन्ते, येन सम्बन्धितस्पर्शवितरणमागधा न्यूनीभवति । तस्मिन् एव काले अनिश्चिततायाः सामना कर्तुं द्रुतवितरणकम्पनीनां परिवहनमार्गाणां गोदामविन्यासस्य च समायोजनं कर्तुं आवश्यकता भवितुम् अर्हति, येन परिचालनव्ययः वर्धते
तदतिरिक्तं, प्रौद्योगिकीप्रतिबन्धाः बुद्धिमान् उपकरणान् प्रणाल्याः च प्रभावं कर्तुं शक्नुवन्ति ये द्रुतवितरण-उद्योगे सम्बन्धित-सॉफ्टवेयर्-इत्यस्य उपरि अवलम्बन्ते । यथा, स्वचालित-क्रमण-उपकरणाः, रसद-निरीक्षण-प्रणाल्याः इत्यादयः सॉफ्टवेयर-आपूर्ति-परिवर्तनस्य कारणेन उन्नयनस्य वा प्रतिस्थापनस्य वा आवश्यकतायाः सामनां कर्तुं शक्नुवन्ति, येन निगम-निवेशः अधिकं वर्धते
संक्षेपेण, स्वचालितकारयोः चीनीयसॉफ्टवेयरस्य उपयोगं प्रतिबन्धयितुं अमेरिकादेशस्य योजनायाः प्रभावः बहुपक्षीयः अस्ति, अस्माभिः तस्य व्यापकरूपेण विचारः करणीयः, सक्रियरूपेण प्रतिक्रियां दातुं, परिवर्तनानां मध्ये विकासस्य अवसराः अन्वेष्टव्याः च।