सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशं प्रत्यागत्य एप्पल् स्वस्य वैभवं पुनः प्राप्तुं शक्नोति वा?

चीनदेशं प्रत्यागत्य एप्पल्-कम्पनी स्वस्य वैभवं पुनः प्राप्तुं शक्नोति वा ?


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पन्योः ब्राण्ड्-प्रभावे कोऽपि संदेहः नास्ति, iPhone-श्रृङ्खला च अस्य प्रवृत्तेः नेतृत्वं कृतवती अस्ति । परन्तु चीनस्य स्थानीयस्मार्टफोनब्राण्ड्-उत्थानेन एप्पल्-कम्पन्योः विपण्यभागः निपीडितः अस्ति ।

वित्तीयलेखादृष्ट्या एप्पल्-कम्पन्योः वित्तीयविवरणानि तस्य परिचालनस्थितिं प्रतिबिम्बयन्ति । टिम कुक् इत्यस्य नेतृत्वे एप्पल् इत्यनेन विपण्यपरिवर्तनस्य अनुकूलतायै स्वस्य रणनीतयः निरन्तरं समायोजिताः ।

स्टीव जॉब्स् युगस्य नवीनभावना अद्यत्वे अपि निरन्तरं कर्तुं शक्यते वा इति अपि बहु ध्यानं आकर्षितवान्।

परन्तु एप्पल्-कम्पन्योः चीनीयविपण्ये पुनरागमनं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन सह परोक्षरूपेण सम्बद्धम् अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन एप्पल्-उत्पादस्य भागानां शीघ्रं विश्वे परिवहनं कर्तुं शक्यते, येन उत्पादन-दक्षता सुनिश्चिता अभवत् तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन चीन-विपण्ये एप्पल्-उत्पादानाम् अपि प्रसारः त्वरितः अभवत्, येन उपभोक्तृभ्यः नवीनतम-उत्पादानाम् शीघ्रं प्राप्तिः भवति

एप्पल् इत्यादीनां प्रौद्योगिकीकम्पनीनां कृते कुशलाः अन्तर्राष्ट्रीयाः द्रुतवितरणसेवाः महत्त्वपूर्णाः सन्ति । द्रुतभागपरिवहनेन उत्पादविकासस्य उत्पादनचक्रस्य च लघुीकरणं कर्तुं शक्यते, येन एप्पल् विपण्यमागधां पूरयितुं नूतनानां उत्पादानाम् शीघ्रं प्रारम्भं कर्तुं शक्नोति ।

विक्रयप्रक्रियायां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं शीघ्रमेव एप्पल्-उत्पादानाम् उपभोक्तृभ्यः वितरितुं शक्नोति, उपयोक्तृ-अनुभवं च वर्धयितुं शक्नोति । विशेषतः ई-वाणिज्यमञ्चेषु विक्रये द्रुतवितरणस्य गतिः सेवागुणवत्ता च उपभोक्तृणां क्रयणनिर्णयान् प्रत्यक्षतया प्रभावितं करोति ।

परन्तु अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः सर्वं सुचारु-नौकायानं न करोति । परिवहनकाले हानिः, शुल्कविषयाणि, रसदव्ययस्य वर्धनं च सर्वाणि एप्पल्-उपरि किञ्चित् दबावं जनयन्ति ।

एतासां चुनौतीनां निवारणाय एप्पल्-संस्थायाः अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनीभिः सह निकटतया कार्यं कर्तुं आवश्यकं यत् रसद-समाधानस्य अनुकूलनं, व्ययस्य न्यूनीकरणं, परिवहन-विश्वसनीयतां च सुधारयितुम्

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । नूतनाः एक्स्प्रेस्-वितरण-कम्पनयः सर्वदा उद्भवन्ति, यत्र सेवा-गुणवत्ता, मूल्यानि च भिन्नानि सन्ति । भागीदारं चयनं कुर्वन् एप्पल्-संस्थायाः सुचारु-रसद-व्यवस्थापनार्थं बहु-कारकाणां विचारः करणीयः ।

संक्षेपेण, एप्पल्-कम्पन्योः चीनीय-विपण्ये पुनरागमनस्य सफलता न केवलं स्वस्य उत्पाद-नवीनीकरणस्य, विपण्य-रणनीत्याः च उपरि निर्भरं भवति, अपितु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन सह अपि निकटतया सम्बद्धा अस्ति