सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य मोबाईल गुआंगक्सी इत्यस्य विकासस्य अन्तर्राष्ट्रीयत्वरितवितरणउद्योगस्य च सम्भाव्यसम्बन्धः

चीनस्य मोबाईल गुआंगक्सी इत्यस्य विकासस्य अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्वाङ्गक्सी-नगरे अस्य ब्रॉडबैण्ड-सञ्चालनेन उल्लेखनीयाः उपलब्धयः प्राप्ताः, स्थानीयसञ्चार-उद्योगस्य विकासे महत् योगदानं च दत्तम् ।

परन्तु असम्बद्धः प्रतीयमानः अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः वस्तुतः संचार-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति ।

संचारप्रौद्योगिक्यां प्रगतिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सूचना-निरीक्षणाय, रसद-प्रबन्धनाय च सशक्तं समर्थनं प्रदत्तवती अस्ति । कुशलसञ्चारजालम् एक्स्प्रेस् संकुलानाम् वास्तविकसमयस्थानं स्थितिं च उपभोक्तृभ्यः व्यापारिभ्यः च शीघ्रं सटीकतया च संप्रेषितुं समर्थयति, येन रसदस्य पारदर्शिता, पूर्वानुमानं च वर्धते

तदतिरिक्तं संचारप्रौद्योगिक्याः विकासेन सह ई-वाणिज्यस्य तीव्रगतिः अभवत्, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धिः महती अभवत् जनाः अन्तर्जालद्वारा शॉपिङ्गं कुर्वन्ति, तथा च मालस्य परिवहनं राष्ट्रियसीमाभिः पारं कर्तुं आवश्यकं भवति अन्तर्राष्ट्रीय द्रुतवितरणं विश्वस्य उपभोक्तृणां व्यवसायानां च सम्पर्कं कुर्वन् महत्त्वपूर्णः सेतुः अभवत् ।

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन अपि संचारसेवानां गुणवत्तायाः स्थिरतायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । एतासां आवश्यकतानां पूर्तये संचारसञ्चालकाः स्वजालस्य उन्नयनं अनुकूलनं च निरन्तरं कुर्वन्ति, येन संचारप्रौद्योगिक्याः अग्रे विकासः प्रवर्तते ।

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः, संचार-उद्योगः च परस्परं प्रचारं कुर्वन्ति, एकत्र विकासं च कुर्वन्ति ।

सेवागुणवत्तां सुधारयितुम् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सूचना-निर्माण-निर्माणे निवेशं निरन्तरं वर्धयन्ति । उन्नतसञ्चारप्रौद्योगिक्याः उपयोगः एक्सप्रेस्-आदेशानां स्वचालितप्रक्रियाकरणं, बुद्धिमान् क्रमणं, वितरणमार्गस्य अनुकूलनं च साकारं कर्तुं भवति, येन परिचालनदक्षतायां सटीकतायां च सुधारः भवति

संचारप्रौद्योगिक्याः विकासेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे नूतनानि व्यापार-प्रतिमानाः, सेवा-नवीनीकरणानि च आगतानि सन्ति । यथा, इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः आधारेण स्मार्ट् एक्स्प्रेस् कैबिनेट् इत्यस्य उद्भवेन उपभोक्तृभ्यः एक्सप्रेस् वितरणं अधिकसुलभतया प्राप्तुं शक्यते, यत्र कूरियर्-जनाः स्वद्वारे मालस्य वितरणं कर्तुं प्रतीक्षां न कुर्वन्ति

अपरपक्षे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे स्पर्धायाः कारणात् संचार-उद्योगः अपि निरन्तरं व्ययस्य न्यूनीकरणं, सेवा-गुणवत्ता च सुधारं कर्तुं प्रेरितवान् अस्ति भयंकरबाजारप्रतिस्पर्धायां लाभं प्राप्तुं अन्तर्राष्ट्रीयएक्सप्रेस्वितरणकम्पनीनां परिचालनव्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते, तथा च संचारव्ययस्य न्यूनीकरणेन रसदव्ययस्य न्यूनीकरणे महत्त्वपूर्णा भूमिका भवति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां आवश्यकतानां पूर्तये संचार-सञ्चालकाः अधिक-लाभ-प्रभावि-सञ्चार-सङ्कुल-समाधान-प्रवर्तनं निरन्तरं कुर्वन्ति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत्, यथा गोदाम-परिवहन-पैकेजिंग्-आदि । एतेषां उद्योगानां विकासः संचारप्रौद्योगिक्याः समर्थनात् अपि अविभाज्यः अस्ति, सूचनाप्रबन्धनप्रणालीद्वारा संसाधनानाम् इष्टतमविनियोगः कुशलसञ्चालनं च प्राप्तुं शक्यते

संक्षेपेण वक्तुं शक्यते यत् अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः संचार-उद्योगः च निकटतया सम्बद्धाः परस्परनिर्भराः च सन्ति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यां परिवर्तनं च भवति चेत्, द्वयोः मध्ये सहकार्यं एकीकरणं च गहनतरं भविष्यति, वैश्विक-आर्थिक-सामाजिक-विकासे अधिकं योगदानं च दास्यति |.