समाचारं
समाचारं
Home> Industry News> अन्तर्राष्ट्रीय द्रुतवितरणस्य चीनस्य उपग्रहोद्योगस्य च मूल्यसङ्घर्षः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन उपग्रहस्य राजस्वं ६.९ अरबं यावत् अभवत्, तस्य विपण्यमूल्यं २९.५ अरबं यावत् अभवत्, तस्य विपण्यमूल्यं च प्रायः ६० कोटिः अभवत्, तस्य विपण्यमूल्यं च २५.७ अरबं यावत् अभवत् इति अनुमानितम् एतेन न केवलं एयरोस्पेस् प्रौद्योगिक्याः प्रगतिः प्रतिबिम्बिता, अपितु संचार, नेविगेशन, दूरसंवेदनम् इत्यादिषु क्षेत्रेषु उपग्रह-उद्योगस्य विशाल-अनुप्रयोग-क्षमता अपि सूचिता अस्ति अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः विश्वे मालस्य द्रुतगतिः प्राप्तुं सटीकस्थाननिर्धारणस्य कुशलरसदजालस्य च उपरि अवलम्बते उपग्रहप्रौद्योगिकी, विशेषतः संचारउपग्रहाः, अन्तर्राष्ट्रीयद्रुतवितरणार्थं महत्त्वपूर्णं समर्थनं प्रदाति । उपग्रहसञ्चारस्य माध्यमेन द्रुतवितरणकम्पनयः वास्तविकसमये मालस्य स्थानं स्थितिं च निरीक्षितुं शक्नुवन्ति, येन परिवहनप्रक्रियायाः पारदर्शिता नियन्त्रणीयता च सुनिश्चिता भवति तत्सह उपग्रहमार्गदर्शनव्यवस्थाः द्रुतवितरणवाहनानां सटीकमार्गनियोजनमपि दातुं शक्नुवन्ति, येन परिवहनसमयः, व्ययः च न्यूनीकरोतिसारांशः- अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः कुशल-सञ्चालनानि प्राप्तुं उपग्रह-प्रौद्योगिक्याः उपरि निर्भरः अस्ति ।
चाङ्गगुआङ्ग उपग्रहं दृष्ट्वा दूरसंवेदनक्षेत्रे अस्य उत्कृष्टप्रदर्शनेन विभिन्नानां उद्योगानां कृते समृद्धं आँकडासमर्थनं प्राप्तम् कृषिक्षेत्रे दूरसंवेदनउपग्रहाः सस्यानां, रोगानाम्, कीटानां च वृद्धेः स्थितिं निरीक्षितुं शक्नुवन्ति, सटीककृषेः निर्णयस्य आधारं च प्रदातुं शक्नुवन्ति एतेन कृषिजन्यपदार्थानाम् उपजं गुणवत्तां च सुधारयितुम्, संसाधनानाम् अपव्ययस्य न्यूनीकरणे च सहायकं भवति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य कृते विभिन्नस्थानेषु कृषि-उत्पादन-स्थितीनां अवगमनेन परिवहनमार्गस्य उत्तम-योजना, कृषि-उत्पादानाम् ऋतु-सान्द्रतायाः कारणेन विपण्यां परिवहन-जामस्य परिहाराय परिवहन-क्षमतायाः व्यवस्थापनं च कर्तुं शक्यतेसारांशः- चाङ्गगुआङ्ग उपग्रहस्य दूरसंवेदनप्रौद्योगिकी कृषिसहायं करोति तथा च अन्तर्राष्ट्रीयत्वरितवितरणस्य संचालनं परोक्षरूपेण प्रभावितं करोति।
संसाधनानाम् अन्वेषणस्य दृष्ट्या उपग्रहदूरसंवेदनेन खनिजसंसाधनानाम् अन्वेषणाय सहायतार्थं शीघ्रं विशालक्षेत्रे च भूवैज्ञानिकसूचनाः प्राप्तुं शक्यन्ते । एतेन न केवलं देशस्य संसाधनसुरक्षां सुनिश्चित्य साहाय्यं भवति, अपितु तत्सम्बद्धानां उद्योगानां विकासाय आधारः अपि प्राप्यते । संसाधनानाम् विकासाय परिवहनाय च प्रायः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य सहभागिता आवश्यकी भवति । यथा, बहुमूल्यं अयस्कस्य नमूनानि विश्लेषणार्थं अनुसन्धानार्थं च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा वैज्ञानिकसंशोधनसंस्थाभ्यः शीघ्रं वितरितुं आवश्यकता भवितुम् अर्हतिसारांशः- उपग्रहदूरसंवेदन-सहायकसंसाधन-अन्वेषणं संसाधनपरिवहनस्य अन्तर्राष्ट्रीय-द्रुत-वितरणेन सह सम्बद्धम् अस्ति ।
चीनस्य उपग्रह-उद्योगस्य महत्त्वपूर्ण-प्रवर्तकत्वेन एयरोस्पेस्-विज्ञान-प्रौद्योगिकी-समूहः अनुसन्धान-विकासयोः निवेशं वर्धयति, प्रौद्योगिकी-नवीनीकरणं च प्रवर्धयति परिणामाः न केवलं चीनस्य वायु-अन्तरिक्ष-क्षेत्रे अन्तर्राष्ट्रीय-स्थितिं वर्धयन्ति, अपितु विभिन्नेषु घरेलु-उद्योगेषु नूतन-विकास-अवकाशान् अपि आनयन्ति |. अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कृते उपग्रह-प्रौद्योगिक्याः निरन्तर-उन्नयनस्य अर्थः अधिक-कुशल-चतुर-रसद-समाधानम् अस्ति ।सारांशः- एयरोस्पेस् विज्ञानं प्रौद्योगिकी च समूहः उपग्रहप्रौद्योगिक्याः विकासं प्रवर्धयति तथा च अन्तर्राष्ट्रीयएक्सप्रेस् उद्योगाय लाभं ददाति।
तदतिरिक्तं उपग्रहप्रौद्योगिक्याः लोकप्रियतायाः, अनुप्रयोगव्ययस्य न्यूनीकरणेन च अधिकाधिक उद्यमानाम् व्यक्तिनां च व्यापारं कर्तुं उपग्रहदत्तांशस्य उपयोगस्य अवसरः प्राप्यते यथा, केचन उदयमानाः रसदप्रौद्योगिकीकम्पनयः गोदामविन्यासस्य, सूचीप्रबन्धनस्य च अनुकूलनार्थं उपग्रहप्रतिबिम्बस्य, आँकडाविश्लेषणस्य च उपयोगं कुर्वन्ति । एतेन निःसंदेहं सम्पूर्णस्य रसद-उद्योगस्य कार्यक्षमतां प्रतिस्पर्धां च अधिकं वर्धयिष्यति ।सारांशः- उपग्रहप्रौद्योगिक्याः लोकप्रियतायाः कारणेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः सहितं रसद-उद्योगे नवीनता अभवत् ।
सामान्यतया अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः चीनीय-उपग्रह-उद्योगः च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते, परन्तु वस्तुतः ते परस्परनिर्भराः परस्परं सुदृढीकरणं च कुर्वन्ति भविष्ये प्रौद्योगिक्याः निरन्तरविकासेन एकीकरणेन च द्वयोः मध्ये सम्बन्धः निकटः भविष्यति तथा च ते संयुक्तरूपेण वैश्विक अर्थव्यवस्थायाः विकासे अधिकं योगदानं दास्यन्ति।सारांशः - द्वौ परस्परनिर्भरौ स्तः, परस्परं प्रचारं च कुर्वतः, भविष्ये वैश्विक-आर्थिक-विकासे संयुक्तरूपेण योगदानं करिष्यन्ति च ।